"ई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
वर्णमालायां चतुर्थम्चतुर्थः अक्षरम्वर्णः । एषः ह्रस्वः स्वरः(अच्) अस्ति । [[उच्चारणस्थानं]] [[तालु]] ।उदात्तःउदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।[[उच्चारणस्थानं]] [[तालु]] अस्ति ।
 
[[वर्गः:संस्कृतवर्णमाला]]
"https://sa.wikipedia.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्