"ष्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः अवर्गीयव्यञ्जनस्य षष्ठः वर्णः । वर्णमालायां एकत्रिंशः व्यञ्जन[हल्]]वर्णः। " शषसह ऊष्माणः" ऋटुरषाणां मूर्धा " -सि० कौ
== '''अर्थः''' ==
# केशः
पुँल्लिङ्गे
# स्वर्गः
केशः
# देश(न)
स्वर्गः
# गर्भः
देश(न)
# मोक्षम्
गर्भः
# अवसानम्
मोक्षम्
# प्रलय(वि)
अवसानम्
# श्रेष्ठः
प्रलय(वि)
# षा- लक्ष्मी-
श्रेष्ठः
षा- लक्ष्मी-
<br>षः कचे पुंसि विज्ञेयः श्रेष्ठे स्यादभिधेयवत्" मेदि०। " षः स्वर्गे विषये च ना। षा स्त्री रमायां षं क्लीबं गर्भे मोक्षावसानयोः " नानार्थर०
"https://sa.wikipedia.org/wiki/ष्" इत्यस्माद् प्रतिप्राप्तम्