"स्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
अस्य [[उच्चारणस्थानं]][[दन्ताः]] सन्ति । एषः अवर्गीयव्यञ्जनस्य सप्तमः वर्णः । वर्णमालायां द्वात्रिंशः व्यञ्जन[हल्]]वर्णः। " शषसहा ऊष्माणः" लृतुलसानां दन्ताः " -सि० कौ
<br>'''अर्थः'''
# विष्णुः
# हरः
# पक्षी
# वायुः
# सर्पः
# चन्द्रः(समासेपूर्वपदे सति)
# सह<br> सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपुरीं स्वाम् " याद० २०-९६।
सह
छन्दःशास्त्रे अन्त्यगुरुयुक्तः वर्णः , स गणः
<br> सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपुरीं स्वाम् " याद० २०-९६।
स्कन्दः
कोपः
प्राकारः
रथमार्गः
ज्ञानम्
ध्यानम्
निवारणा
लक्ष्मी
देहकान्तिः
<br>सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् । सं क्लीबे स्यन्दनपथे ध्याने ज्ञाने निवारणे" नानार्थर०
गौरी
<br>सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः " एका०
"https://sa.wikipedia.org/wiki/स्" इत्यस्माद् प्रतिप्राप्तम्