"प्रेमचन्दः" इत्यस्य संस्करणे भेदः

विस्तारणम्
No edit summary
पङ्क्तिः १:
''आङ्ग्लपिकिपीडियातः अनूदितम्''<br>
मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू. 8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु भारते व्यापकतया एव विशतितमस्य शताब्दस्य हिन्दी-उर्दुयोः अग्र्यः लेखकः गण्यते।<ref name="swan">''Munshi Premchand of Lamhi Village'', Robert O. Swan, Duke University Press, 1969</ref> अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।
 
Line ६ ⟶ ७:
==साहित्यिक-कृतयः==
प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।
 
तस्य अन्तिम उपन्यासः '''गोदान''' इत्ययं हिन्दीभाषायाः उत्कृष्टतमः उपन्यासः परिगण्यते।<ref>[http://www.kalpana.it/eng/writer/indian_writers/phanishwarnath_renu.htm Finest Hindi Novel]</ref> तस्य प्रमुखपात्रः होरी इत्ययं दरिद्रकृषकः। स तु उत्कण्ठितः एकां धेनुमवाप्तुम्। यस्मात् सा ग्रामीणे भारते सम्पत्त्याः प्रतिष्ठायाश्च प्रतिमानम्।
 
'''कफ़न्''' इत्यस्मिन् एकः अकिञ्चनजनः तस्य मृतायाः भार्यायाः अन्तिमसंस्कारं कर्तुं धनं एकत्रीकरोति, परन्तु तद्धनं भोजनपानयोः व्यययति।
== सन्दर्भाः ==
<references/>
 
 
[[वर्गः:भारतीयलेखकाः]]
"https://sa.wikipedia.org/wiki/प्रेमचन्दः" इत्यस्माद् प्रतिप्राप्तम्