"केदारनाथः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े using AWB
No edit summary
पङ्क्तिः १४:
[[शिवपुराणम्|शिवपुराणस्य]] [[कोटिरुद्रसंहिता|कोटिरुद्रसंहितायां]] केदारेश्वरसम्बद्धा काचित् कथा अस्ति । नरनारायणौ बदरिकाश्रमे तपः आचरन्तौ आस्ताम् । तौ तदवसरे शिवस्य पार्थिवलिङ्गस्य पूजां कुर्वन्तौ आस्ताम् । तयोः तपसा तुष्टः शिवः प्रत्यक्षः जातः । तदा नरनारायणौ शिवं “ज्योतिर्लिङ्गरूपेण अत्रैव निवसतु” इति प्रार्थितवन्तौ । तदनुगुणं केदारे शिवः केदारेश्वरनाम्ना अतिष्ठत् ।
 
{{१२ ज्योतिर्लिङ्गानि}}
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
"https://sa.wikipedia.org/wiki/केदारनाथः" इत्यस्माद् प्रतिप्राप्तम्