"अन्नप्राशनसंस्कारः" इत्यस्य संस्करणे भेदः

क्षीरं विना अन्य भोजना: प्रथमामात्रा शिशो: दन्तुं एक: भारतीय कलाचार:
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|250px|thumb|left|अन्नप्राशन... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०९:२८, १६ जनवरी २०१२ इत्यस्य संस्करणं

अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।

अन्नप्राशनस्य चित्रम्

बाह्यसंपर्कः

"https://sa.wikipedia.org/w/index.php?title=अन्नप्राशनसंस्कारः&oldid=175145" इत्यस्माद् प्रतिप्राप्तम्