"यष्टिकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

test
minor change
पङ्क्तिः ५३:
 
===(घ) कन्दुक-प्रयोग विधयः===
कन्दुकं सन्ताडय विपक्षिणः पर-सीम्नि प्रवेशयितुं चेष्टन्ते । सीम-प्रवेशाधिक्यादेव विजयप्राप्तिर्भवति । एकं दलं द्वितीयदले कन्दुकं गमयति तद्दलीयाश्च तमवरुद्धय पुनः सन्ताडय तस्य सीम्नि प्रवेशयितं यतन्ते । कन्दुकः पदयोर्मध्यभागाद् न निः सार्यते । उपराष्टाद यदि कन्दुक आगच्छेत् तदा यष्टया तम्वरोदधुं शक्नोति परं नियमानुसारमेव भूमावागच्छन्तं कन्दुकं कोऽपि क्रीडको ह्स्ताभ्यां रोदधुं शक्नोति परमन्येन शरीरावयवेन तथा न विधेयम् । कन्दुकं निगृहीतं चेद भूमौ समकोणेन प्रक्षेप्तव्यं येन क्रीडनं सम्भवेत् । कन्दुकस्य सर्वविधगतये यष्टेरेव प्रयोगः कर्तव्यः ।
 
===(ङ) सीम-रक्षक-(गोल-कीपर)नियमाः===
"https://sa.wikipedia.org/wiki/यष्टिकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्