"हिमालयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[image:Everest_North_Face_toward_Base_Camp_Tibet_Luca_Galuzzi_2006_edit_1.jpg|thumb]][[भारतम्|भारतस्य]] उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नामश्रवणमात्रेणनाम्नः श्रवणमात्रेण सर्वस्य अपि हिन्दोःभारतीयस्य हृदयं विकसितं भवति, । हृदये अनेके दिव्यभावाः सञ्चरन्ति, । शारीरे रोमाञ्चः सञ्जायते च । अस्माकंभारतस्य संस्कृतेः पृष्ठभूमिकापृष्ठभूमिः हिमालयः अस्ति हिमालयःअस्मत्पूर्वजाःदेशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? कुत्र कुत्र जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः
 
हिमालयः
हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराः अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः (हिम+आलयः) इत्यर्थः ।
==जीवपरिसरविज्ञानम्==
हिमालयस्य उगमः विकासश्च -प्रपञ्चे अत्यन्तमुन्नतपर्वतश्रेणिषुअत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः हिमालयोऽपिअपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया (panjiya) भूभागः द्विधा विभक्तः भूत्वा इण्डो-आस्ट्रेलियन्इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये संघट्टनकारणात्सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यदभारतमस्तियत् भारतम् अस्ति सः प्रदेशः ‘टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् ।
इण्डो-आस्ट्रेलियन्इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं पलवतेप्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर्(1/2 cm) पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति ।
[[File:Cedrus deodara Kullu 3.jpg|thumb|]]
 
==भूगोलम्==
हिमालयपर्वतश्रेणी पश्चिमदिशि ‘नङ्गापर्वत’तः पूर्वदिशि ‘नाम्चे बर्वा’ पर्यन्तं प्रायः २४०० कि.मी.दीर्घः वर्तते। अस्य विस्तीर्णता २५०*३०० कि.मी । हिमालयपर्वतश्रेणिषु समानान्तरे स्थिताः तिस्रः विभिन्नश्रेण्यः भवन्ति ते एवं सन्ति -
१) उपहिमालयः - एषः शिवालिकहिल्स इति भारते कथ्यते । १२०० मीटर् उन्नता एषा पर्वतश्रेणी सद्यः एव सृष्टा वर्तते । वर्धमानेभ्यः पर्वतेभ्यः पतितात्पतितेन भूभागात्भूभागेन एषा श्रेणी सृष्टा वर्तते।
२)अधस्तनः हिमालयः - सामान्यतया २०००-५००० मी. उन्नता एषा पर्वतश्रेणी भारतस्य हिमाचलप्रदेश-नेपालदक्षिणप्रदेशयोःहिमाचलप्रदेशनेपालदक्षिणप्रदेशयोः मध्ये भवति । डार्जिलिंग्, शिम्ला, नैनिताल, इत्यादीनि भारतदेशस्य प्रसिद्धानि गिरिधामानि अत्रैव सन्ति ।
३)उपरितन हिमालयः - उत्तरभागे स्थिता एषा पर्वतश्रेणी नेपालस्य उत्तरभागे टिबेटप्रान्तस्य दक्षिणभागे च भवति । सामान्यतः ६००० मीटर अपेक्षया अधिकोन्नतेअधिकोन्नतेषु पर्वतेःपर्वतेषु प्रपञ्चे अत्युन्नतानि शिखराणि एवरेस्ट्, k-२, काञ्चनगङगाकाञ्चनगङ्गा अत्रैव अन्तर्भवन्ति ।
==हिमनद्यः==
हिमालयश्रेणिषु अनेकाः हिमनद्यः सन्ति । ध्रुवप्रदेशं विहाय प्रपञ्चे अतिदीर्घा हिमनदी [[सियाचिन]] अत्रैवास्ति ।
==नद्यः==
हिमालयपर्वतशिखरणि सर्वदा हिमावृतानि भवन्ति । अनेकाः प्रमुखाः नद्यः इतः एव प्रवहन्ति । टिबेत् मध्ये सेङ्गे- गारु नद्योः सङ्गमे प्रभूय पाकिस्थाने प्रवह्य ततः सिन्धुसागरं (अरब्बीसमुद्रं) प्रविशति । गङ्गोत्र्यां गङ्गनदी उद्भवति । ततः अलकनन्दां यमुनानदींयमुनां च सम्प्राप्य भारते बांग्लादेशेबाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । पश्चिमटिबेटमध्ये ब्रह्मपुत्रः नदः प्रभवति । ततः दक्षिणपूर्वदिशि प्रवहति । पुनः प्रवाहस्य दिक्परिवर्तनं कृत्वा भारते बांगलादेशेबाङ्ग्लादेशे च प्रवह्य बंगालकोल्लींगङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । अन्याः हिमालयात् प्रभूताः नद्यः इरवड्डी, सल्वीन् इत्याद्यः नद्यः बर्मादेशं प्रतिबर्मादेशे प्रवहन्ति ।
 
 
 
==सरोवराणि==
हिमालयप्रदेशे शताधिकानि सरोवराणिसरांसि सन्ति । ५००० मीटर-मीटर् औनत्यात् पूर्वमेव अत्र अनेकानि सरोवराणिसरांसि लभ्यन्तेसन्ति । किन्तु यथा यथा उन्नतस्थानं गच्छामः चेत्तथा सरोवराणांतथा सरसां विस्तारः (वैशाल्यं) न्यूनः भवति । भारतटिबेटसीमारेखायां वर्तमानं सरोवरंसरः ८ कीलोमीटर् विशालं १३४ की.मी दीर्गःदीर्गं सर्वस्मात् सरोवरादपिसरसः अपि महत् सरोवरम्सरः एतत् 4600४६०० मी. उन्नते स्थाने वर्तते । उन्नतप्रदेशे मुख्यःमुख्यम् एकं ‘गरुडोग्मार’ सरोवरम्सरः अस्ति । उत्तरसिक्किं प्रदेशे वर्तमानं गुरुडोग्मारसरोवरंगुरुडोग्मारसरः ५१४८ मी. उन्नतप्रदेशे अस्ति । महत्सु सरोवरेषुसरस्सु भारत-चीनासीमायांभारतचीनासीमायां सिक्किं प्रदेशे छाङ्गु नामकं सरोवरंसरः अन्यतमम् । हिमनदीनां प्रभावेण सृष्टानि सरांसि Tarn इति भूविज्ञानिभिः कथ्यन्ते। अधिकाः टार्नाः हिमालयप्रदेशे ५५०० मी. तः अपि उन्नते प्रदेशे दृश्यन्ते
हिमनदीनां प्रभावेण सृष्टानि सरोवराणि Tarn इति भूविज्ञानिभिः कथ्यन्ते। अधिकाः टार्नाः हिमालयप्रदेशे ५५०० मी. तः अपि उन्नते प्रदेशे दृश्यन्ते ।
 
==वातावरणास्योपरि हिमालयस्य प्रभावः==
भारत-टिबेटप्रदेशेभारतटिबेटप्रदेशषु हिमालयस्य वातावरण्स्य प्रभावः अधिकतया भवति । आर्टिक्प्रदेशात् यः शीतवायुः वाति सः यथा भारतं प्रति नागच्छेत् तथा नियन्त्रणं करोति । अतः भारतस्य वातावरणं दक्षिण-एषियादक्षिणैशिया तथाटिबेटप्रदेशस्य टिबेटप्रदेशस्य अपेक्षया समशीतोष्णं भवति तथैव मानसून् मारुतं हिमालयः नियन्त्र्य मिजोराम्, मेघालय इत्यादिपूर्वराज्येषु यथा अधिकवृष्टिः भवेत् तथा करोति । मानसून्मरुतः हिमालयमुल्लङ्घ्य नागन्तुं शक्नुवन्ति इतिकारणतः टिबेट्tटिबेट्, चीना प्रदेशेषु गोबिमरुस्थलस्य तथा तक्लमकान् मरुस्थलस्य च निर्मितः अभवत् ।
शैत्यकाले पश्चिम इरान् प्रदेशतः आगम्यमानां वातावरणस्य प्रक्षुब्धतां हिमालयश्रेणी नियन्त्रणं करोति । एतस्मात् कारणात् काश्मीरप्रदेशे अधिकतया हिमपातः भवति । उत्तरभारते पञ्जाबप्रान्ते च वृष्टिः महती भवति। हिमालयश्रेणी आर्क्टिकतः आगम्यमानं शीतमारुतं नियन्त्रयति । तथापि ब्रह्मपुत्रनदप्रदेशतः शीतमरुतः आगत्य बङ्ग्लाभारतयोः ईशान्यभागस्थितराज्यानां वातावरणंवातावरणम् उष्णीकरोति।
 
==राजनीत्यांराजकीये संस्कृतिषु च हिमालयस्य प्रभावः==
सहस्रशः वर्षेभ्यः अपि जनानाम् सहजतया गमनागमने हिमालयपर्वतः प्रतिबन्धकः अस्ति । हिमालयस्य महद्गात्रं, वैशाल्यम् औन्नत्यं च अत्र कारणं भवति । , प्रमुखतया भारतीयानां चीनामङ्गोलियाजनैः सह व्यवहारं कर्तुं कष्टकरं भवति । अत एव एतयोः प्रदेशयोः जनानां मध्ये आचारविचारव्यवहारभाषासु च् बहुभेदाः दृश्यन्तेसन्ति
पुरातनकालादारभ्यापिपुरातनकालारभ्यापि वाणिज्यमार्गे साम्राज्यविस्तारं कर्तुं च हिमालयः प्रतिबन्धकः एवास्ति । उदाउदाहरणार्थं –चेङ्गिस्चेङ्गिस् खानः स्वसाम्राज्यं हिमालयपर्वतस्य दक्षिणदिशि भारतोयखण्डं प्रतिभारतोपखण्डं च विस्तारयितुं न शक्तवान् ।
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्