"भारतरत्नम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
==प्रशस्तिलक्षणम्==
भारतरत्नप्रशस्तेः पदकम् अश्वत्थपत्रस्य आकारेण भवति । स्वर्णरचितस्य अस्य मुखपुटे रजतवर्णे सूर्यचित्रं रचितं भवति । अपि च देवनागरीलिप्यां भारतरत्न इति उत्कीर्णं शोभते । अपरे पुटे भारतराष्ट्रचिह्नं सिहशीर्षमुद्रा, सत्यमेव जयते इति ध्येयवाक्यं च लिखितं भवति ।
 
<br clear="all">
== भारतरत्नभूषितानाम् आवली ==
{{Template:India Honours and Decorations}}
 
{| class="wikitable sortable"
|-
! क्रमसङ्ख्या
! नाम
! जन्म - मरणम्
! प्रशस्तिप्रापणवर्षम्
! विषयः
! राज्यम् / राष्ट्रम्
|-
| १.
| डा. [[सर्वपल्ली राधाकृष्णन्]]
| १८८८-१९७५
| १९५४
| [[भारतम्|भारतस्य]] द्वीतीयः [[राष्ट्रपतिः]], प्रथमः [[उपराष्ट्रपतिः]], तत्त्वज्ञानी ।
| [[तमिळुनाडुराज्यम्]]
|-
| २.
| [[चक्रवर्ती राजगोपालाचरी]]
| १८७८-१९७२
| १९५४
| अन्तिमः गवर्नर् जनरल्, स्वातन्त्र्ययोद्धा च ।
| [[तमिळुनाडुराज्यम्]]
|-
| ३.
| डा.[[चन्द्रशेखर वेङ्कटरामन्]]
| १८८८-१९७०
| १९५४
| [[भौतशास्त्रज्ञः]],नोबेल्पुरस्कारभाक्
| [[तमिळुनाडुराज्यम्]]
|-
| ४.
|डा.[[भगवान् दास्]]
| १८६९-१९५८
| १९५५
| [[तत्त्वज्ञानी]],स्वातन्त्र्ययोद्धा च ।
| [[उत्तरप्रदेशः]]
|-
| ५.
| डा. [[मोक्षगुण्डं विश्वेश्वरय्यः]]
| १८६१-१९६२
| १९५५
| अभियन्ता ।
| [[कर्णाटकराज्यम्]]
|-
| ६.
| [[जवाहरलाल् नेह्रू]]
| १८८९-१९६४
| १९५५
| स्वातन्त्र्योत्तरं [[भारतम्|भारतस्य]] प्रथमः प्रधानमन्त्री लेखकः च ।
| [[उत्तरप्रदेशराज्यम्]]
|-
| ७.
| [[गोविन्दवल्लभ पन्थ्]]
| १८८७-१९६१
| १९५७
| स्वातन्त्र्ययोद्धा गृहमन्त्री च ।
| [[उत्तरप्रदेशराज्यम्]]
|-
| ८.
| डा. [[धोण्डो केशव कर्वे]]
| १८५८-१९६२
| १९५८
| शिक्षाकोविदः समाजसेवापरः च ।
| [[महाराष्ट्रराज्यम्]]
|-
| ९.
| डा. [[बिधन् चन्द्र राय्]]
| १८८२-१९६२
| १९६१
| वैद्यः राजकीयनेता च ।
| [[पश्चिमबङ्गालः]]
|-
| १०.
| [[पुरुषोत्तमदास तण्डन्]]
| १८८२-१९६२
| १९६१
| स्वातन्त्र्ययोद्धा, शिक्षाकोविदः च ।
| [[उत्तरप्रदेशराज्यम्]]
|
|-
| ११.
| डा. [[बाबु राजेन्द्रप्रसादः]]
| १८८४-१९६३
| १९६२
| स्वतन्त्रभारतस्य प्रथमः [[राष्ट्रपतिः]], स्वातन्त्र्ययोद्धा, अधुनिकन्यायशास्त्रज्ञः च ।
| [[बिहारराज्यम्]]
|-
| १२.
| डा. [[झाकिर् हुसेन्]]
| १८९७-१९६९
| १९६३
| भारतस्य भूतपूर्वराष्ट्रपतिः पण्डितः ।
| [[आन्ध्रप्रदेशराज्यम्]]
|-
| १३.
| डा. [[पण्डुरङ्ग वामन काणे ]]
| १८८०-१९७२
| १९६३
| इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः च ।
| [[महाराष्ट्रराज्यम्]]
|-
| १४.
| [[लाल् बहादुर् शास्त्री]]
| १९०४-१९०४
| १९६६
| (प्रशस्तिः मरणोत्तरा)भारतस्य द्वितीयः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा च ।
| [[उत्तरप्रदेशराज्यम्]]
|-
| १४.
| [[इन्दिरागान्धी]]
| १९१७-१९८४
| १९७१
| भारतस्य भूतपूर्वप्रधानमन्त्री ।
| [[उत्तरप्रदेशराज्यम्]]
|-
| १६.
| [[वि.वि.गिरिः]]
| १८९४-१९८०
| १९७५
| भारतस्य भूतपूर्वराष्ट्रपतिः, कर्मकरनायकः च ।
| [[आन्ध्रप्रदेशराज्यम्]]
|-
| १७.
| [[कुमारस्वामी कामराज्]]
| १९०३-१९७५
| १९७६
| (मरणोत्तरा प्रशस्तिः) स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री च ।
| [[तमिळुनाडुराज्यम्]]
|-
| १८.
| आग्नेस् गोन्च बोहाच्यु [[मदर् तेरेसा]]
| १९१०-१९९७
| १९८०
| समाजसेविका, मतप्रचारिका, नोबेल् परितोषिकभूषिता ।
| [[पश्चिमबङ्गालः]]
|-
| १९.
| [[विनोबा भावे]]
| १८९५-१९८२
| १९८३
| (मरणोत्तरा प्रशस्तिः)स्वातन्त्र्ययोद्धा, समाजसंस्कारकः च ।
| [[महाराष्ट्रराज्यम्]]
|-
| २०.
| [[खान् अब्दुल् गफार् खान्]]
| १८९०-१९८८
| १९८७
| स्वानत्र्ययोद्धा, भारतरत्नस्य प्रथमः अन्यदेशीयः ।
| [[पाकिस्थनदेशः]]
|-
| २१.
| डा. [[एम्.जि.रामचन्द्रन् ]]
| १९१७-१९८७
| १९८८
| (मरणोत्तरा प्रशस्तिः), तमिळुनाडुराज्यस्य मुख्यमन्त्री, चलच्चित्राभिनेता च ।
| [[तमिळुनाडुराज्यम्]]
|-
| २२.
| डा. [[बि.आर्.अम्बेड्कर्]]
| १८९१-१९५६
| १९९०
| (मरणोत्तरा प्रशस्तिः), भारतस्य संविधानरचनगणस्य नायकः ।
| [[महाराष्ट्रराज्यम्]]
|-
| २३.
| डा. [[नेल्सन् मण्डेला]]
| १९१८-
| १९९०
| वर्णभेदनीतिं विरुध्य अन्दोलनकर्ता, भारतरत्नस्य द्वितीयः विदेशियः च ।
| [[दक्षिणाफ्रिकादेशः]]
|-
| २४.
| [[राजीवगन्धिः]]
| १९४४-१९९१
| १९९१
| (मरणोत्तरा प्रशस्तिः), भारतस्य भूतपूर्वप्रधानमन्त्री ।
| [[नवदेहली]]
|-
| २५.
| [[सर्दार् वल्लभभाय् पटेल्]]
| १८७५-१९५०
| १९९१
| (मरणोत्तरा प्रशस्तिः) स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री च ।
| [[गुजरात्रज्यम्]]
|-
| २६.
| [[मोरार्जि देसायि]]
| १८९६-१९९५
| १९९१
| भारतस्य भूतपूर्वप्रधानमन्त्री, स्वातन्त्र्ययोद्धा च ।
| [[गुजरत्राज्यम्]]
|-
| २७.
| [[मौलाना अब्दुल् कलाम् आजाद्]]
| १८८८-१९५८
| १९९२
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा ।
| [[पश्चिमबङ्गालराज्यम्]]
|-
| २८.
| [[जे.आर्.डि.टाटा]]
| १९०४-१९९३
| १९९२
| भारतीययन्त्रोद्यमस्य पितामहः, समाजसेवकः च
| [[महाराष्ट्रराज्यम्]]
|-
| २९.
| [[सज्यजित् रे]]
| १९२२-१९९२
| १९९२
| भारतीयचलच्चित्रनिदेशकः ।
| [[पश्चिमबङ्गालराज्यम्]]
|-
| ३०.
| [[ए.पि.जे.अबुल् कलाम्]]
| १९३१-
| १९९७
| भारतस्य भूतपूर्वराष्ट्रपतिः, व्योमविज्ञानी च ।
| [[तमिळुनाडुराज्यम्]]
|-
| ३१.
| [[गुज्जारिलाल् नन्दा ]]
| १८९८-१९९८
| १९९७
| स्वातन्त्र्ययोद्धा, भारतस्य भूतपूर्वप्रधानमन्त्री च ।
| [[पञ्जाबराज्यम्]]
|-
| ३२.
| [[अरुणा असफ् अलि]]
| १९०८-१९९६
| १९९७
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा ।
| [[पश्चिमबङ्गालराज्यम्]]
|-
| ३३.
| [[एम्.एस्.सुब्बुलक्ष्मी]]
| १९१६-२००४
| १९९८
| कर्णाटकशास्त्रीयसङ्गीतज्ञा ।
| [[तमिळुनाडुराज्यम्]]
|-
| ३४.
| [[सि.सुब्रह्मण्यम्]]
| १९१०-२०००
| १९९८
| स्वातन्त्रयोद्धा, भारतकृषिमन्त्री, कृषिक्षेत्रे परिवर्तनस्य प्रणेता च ।
| [[तमिळुनाडुराज्यम्]]
|-
| ३५.
| [[जयप्रकाश नारायणः]]
| १९०२-१९७९
| १९९८
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्यसेनानी समाजपरिवर्तकः च ।
| [[उत्तरप्रदेशराज्यम्]]
|-
| ३६.
| [[पण्डितः रविशङ्करः]]
| १९२०-
| १९९९
| [[सितार्]]वादकः ।
| [[उत्तरप्रदेशराज्यम्]]
|-
| ३७.
| डा. [[अमर्त्यसेनः]]
| १९३३-
| १९९९
| नोबेल् पुरस्कृतः, अर्थशास्त्रज्ञः च ।
| [[पश्चिमबङ्गालः]]
|-
| ३८.
| [[गोपिनाथ बोर्डोलोयि]]
| १८९०-१९५०
| १९९९
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा ।
| [[अस्समराज्यम्]]
|-
| ३९.
| [[लता मङ्गेश्च्कर्]]
| १९२९
| २००१
| चलच्चित्रनेपथ्यगायिका ।
| [[महाराष्ट्रराज्यम्]]
|-
| ४०.
| उस्ताद् [[बिस्मिल्ला खान्]]
| १९१६-२००६
| २००१
| [[शेहनायी]]वादकः ।
| [[उत्तरप्रदेशः]]
|-
| ४१.
| पण्डितः[[भीमसेन जोषि]]
| १९२२-
| २००८
| हिद्नुस्तानीशास्त्रीयसङ्गीतज्ञः ।
| [[कर्णाटकराज्यम्]]
|-
|}
 
 
{{भारतरत्नभूषिताः}}
 
[[वर्गः:पुरस्काराः]]
"https://sa.wikipedia.org/wiki/भारतरत्नम्" इत्यस्माद् प्रतिप्राप्तम्