"चोळवंशः" इत्यस्य संस्करणे भेदः

Added {{deadend}} and {{lead too short}} tags to article
No edit summary
पङ्क्तिः १:
{{deadend|date=अक्टोबर् २०११}}
{{lead too short|date=अक्टोबर् २०११}}
दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोळसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि [[भारतम्|भारते]] प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते [[श्रीलङ्का|श्रीलङ्कायाः]] शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् [[राजराजचोळः]] भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परिगण्यते ।
 
[[वर्गः:भारतस्य इतिहासः|इतिहासः, भारतस्य]]
[[वर्गः:भारतम्|इतिहासः, भारतस्य]]
 
[[en:Chola Kingdom]]
[[ar:تاريخ الهند]]
[[bg:История на Индия]]
Line १६ ⟶ १४:
[[de:Geschichte Indiens]]
[[dv:އިންޑިޔާގެ ތާރީޚު]]
[[en:History of India]]
[[eo:Historio de Barato]]
[[es:Historia de la India]]
"https://sa.wikipedia.org/wiki/चोळवंशः" इत्यस्माद् प्रतिप्राप्तम्