"उपनयनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:Upanayana
No edit summary
पङ्क्तिः १:
[[File:Upanayanam.jpg|thumb|200px|right|उपनयसंस्कारस्य चित्रम्]]
वेदाध्ययनायबालसंस्काराणाम् शिष्यस्यउपनयनाख्यः [[संस्काराः|संस्कारः]] एव सर्वप्रधानः । वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनमुपनयनमित्युच्यतेगमनम् उपनयनम् इति उच्यते उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते । उप-समीपे (वेदपठनाय गुरोः समीपे) नयनमुपनयनम् । यदा पिता वेदमध्यापयितुमसमर्थोवेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रमाचार्यस्यस्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्योपनयनार्थंतस्य उपनयनार्थं प्रार्थयेत् । आचार्यश्च तमुपनीयतम् शिष्यत्वेनाङ्गीकृत्यउपनीय तमध्यापयेत्शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत् । महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकमुपनयनसंस्कारेण्माणवकम् उपनयनसंस्कारेण संस्कुर्यात् । उपनयनं हि माणवकसंस्कारः ।<br गर्भाष्टमे ब्राह्मणस्य, एकादशे क्षत्रियस्य, द्वादशे वैश्यस्य उपनयनसंस्कारः करणीयः ।/>
 
आगर्भाष्टमाब्दमा च षोडशाद्वर्षात् ब्राह्मणस्योपनकालः । क्षत्रियवैश्ययोरेकादशे द्वादशे च वर्षे कर्तव्यः । तदत्यते च यथाक्रमं द्वाविंशात् चतुर्विंशाच्च वर्षात् पूर्वं कर्तुं शक्यः । उपनयनक्रियायां प्राधान्येनानुष्ठीयमानं कर्म वटुना दण्डग्रहणं मेखलाजिनबन्धारणं च ।
तत्र ब्रह्मसूत्रं वामबाहोरधस्तात् लम्बयित्वा शिरः प्रवेश्य वामस्कन्धे ध्रियते । मेखलापि विभिन्नवस्तुका श्रूयते । ब्राह्मण-क्षत्रिय-वैश्यभेदं निमित्तीकृत्य दण्डो विभिन्नवृक्षसम्बन्धी विहितः । ब्रह्मसूत्रं त्रैवर्णिकानाम् आर्याणां बाह्यं चिह्नम् । यद्धारणेन वटुः द्वितीयं जन्म प्रपन्न इति आस्थीयते । द्विज इति च व्यपदिश्यते । उपनयनसंस्कारस्य प्रयोजनं वेदाध्ययनाधिकारसिद्धिः, सावित्री मन्त्रोच्चारणयोग्यता सिद्धैश्च । तत्र यः कुमारं ब्राह्मणम् उपनीय वेदम् अध्यापयति सः आचार्यः । तस्य विद्याप्रदातृत्वात् पितृत्वेन, भगवती सावित्री मातृत्वेन च निर्दिश्यते । अध्ययनेन गुरुकुले निवसतां वटूनाम् इन्धनानयनं सायम्प्रातः सन्ध्योपासनं, भिक्षाटनं, स्थण्ड्लशयनं, गुरुशुश्रूषणम् इत्यादयो बहवः कर्मनियमाः सन्ति ।
 
[[वर्गः:षोडशसंस्काराः]]
 
[[bn:উপনয়ন]]
[[en:Upanayana]]
[[bn:উপনয়ন]]
[[es:Upavīta]]
[[gu:યજ્ઞોપવીત]]
"https://sa.wikipedia.org/wiki/उपनयनम्" इत्यस्माद् प्रतिप्राप्तम्