"रघुवंशम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''रघुवंशम्''' [[कालिदासः|महाकविकालिदासेन]] विरचितमेकं महाकाव्यमस्ति। रघुवंशम् एकोनविंशति-सर्गात्मकम् एकं लालित्यपूर्णं महाकाव्यं अस्ति महाकवेः कालिदासस्य । अत्र रघुवंशस्य कथा निबद्धा अस्ति । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता अस्ति । तदुत्तरं रामवंश्यानां तत्तनृपाणां चरितानि उपन्यस्तानि । अन्तिमः सर्गः अग्निवर्णस्य राज्याभिषेकेण समं समाप्यते । कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम् अपि वर्णनं चिकीर्षति स्म , परम् असौ कालेन कवलीकृतः इति एकेषां मतम् । अन्ये पुनः कालिदासेन परतः अपि रघुवंशस्य सर्गाः लिखिताः; परन्तु ते न प्राप्यन्ते इत्याहुः । रघुवंशे येषां राज्ञां वर्णनानि सन्ति , तेषां रामायणवर्णितनृपैः सह भेदः आपतति , परन्तु वायुपुराण-वर्णितानुसारं रामवंशावल्या सह रघुवंशवर्णित - वंशावली भूयसा सामञ्जस्यं धारयति ।
 
एकोनविंशति (२९१९) सर्गेषु वर्णिता रघुवंशीयराज्ञां नामावलिः यथाक्रमम् अत्र उल्लिखिताः सन्ति ।
यथा-
{| width=75%
"https://sa.wikipedia.org/wiki/रघुवंशम्" इत्यस्माद् प्रतिप्राप्तम्