"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
==पुनर्निरूपणम्==
एतां कूटियाट्टकालां हैन्दवदेवालयात् बहिः आनयनस्य कीर्तिः माधवचाक्यारस्य एव भवति । क्रि.श.१९४९तमे वर्षे आकाशवाण्यां (AIR) अस्य प्रदर्शनं कृतवान् । कूटाम्बलात् बहिः कृतं प्रथमप्रदर्शनम् इति कश्चित् ऐतिहासिककार्यक्रमः अभवत् । क्रि.श.१९५५तमे वर्षे स्वगुरोः नेतृत्वे प्रथमवारं कूटियाट्टं प्रदर्शनं मन्दिरात् बहिः आनीय स्वग्रामे कूठम्बलग्रामे कृतम्। किन्तु मन्दिरात् बहिः प्रदर्शनेन बहवः समस्याः अभिमुखमागताः । चाक्यारसमाजस्य जनाः एव विरोधं कृतवन्तः । क्रि.श.१९६२तमे वर्षे डा.वि.राघवन् इत्यस्य ख्यातस्य कलासंस्कृतपण्डिस्य नेतृत्वे मद्रास्नगरस्य संस्कृतरङ्गम् इति संस्था गुरुः मानि माधव चाक्यारमहोदयं कलाप्रदर्शनार्थम् आह्वयत् । चेन्नैमहानगरं गत्वा अनेन कोटियाट्टं सार्वजनिकप्रदर्शनं दत्तम् अनेन प्रथमवारं केरलात् बहिः इयं कला आनीता । तदनन्तरं माणिमधवचाक्यारेण सह कूटियाट्टमपि केरलात् बहिः अपि प्रसिद्धिमवाप्नोत् । केरलेतरजनाः अपि अस्य महाकविदः प्रतिभपूर्णं कलाप्रदर्शनं दृष्टुं शक्तवन्तः । अय [[देहली]] [[बनारस्]] इत्यादिषु उत्तरभारतस्य बहुषु स्थानेषु प्रदर्शनार्थम् आहूतः । अनेन परिवर्तनेन तस्य रसाभिनयस्य नाट्यशास्त्रस्य कूटियाट्टकलायाः च टीकां कर्तुम् अवकाशः अभवत् । तस्य उत्तरभारतस्य पर्यटनानन्तरं क्रि.श.१९६४तमे वर्षे एव चाक्यर् कूट्टु, कूटियाट्टं च कलायै अस्य योगदानं परिगणयन् [[भारतसर्वकारः|भारतसर्वकारेण]] तस्मै सङ्गीतनाटकाकादम्यः पुरस्कारः समर्पितः । ईदृशकलायै अयं राष्ट्रियः पुरस्कारः प्रथमतया प्रदत्तः। तस्य रसाभिनयस्य नेत्राभिनयस्य च कौशलं कूटियाट्टं प्रति जनान् आकर्षत् ।
 
[27][28] They presented at Madras on three nights, Kutiyattam scenes from three plays Abhiṣeka, Subhadrādhanañjaya and Nāgānda.[29] The performance of the maestro Maani Maadhava Chakyar made great impact on the people and art critics so that, Kutiyattam and Mani Madhava Chakyar became famous outside Kerala also. People outside Kerala was able to witness the extraordinary talent of the maestro.[11] Then Mani Madhava Chakyar was invited and performed Kutiyattam at various places of North India like New Delhi and Banaras (1964). It made the critic to accept his authority in Rasa Abhinaya, Natyasastra and Kutiyattam.[30]
 
After Mani Madhava Chakyar's first tour to New Delhi, he was awarded immediately with the Sangeet Natak Akademi Award in 1964 for his contributions to Chakyar Koothu and Kutiyattam, which became the first national recognition to the maestro and the art form. His supremacy in Rasa-abhinaya and Netrabhinaya and Kutiyattam became very famous and attracted lot of people towards the art form.
[[वर्गः:कलाकाराः]]
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्