"ओडिशी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Removing sa:ओडिसी
No edit summary
पङ्क्तिः ३१:
* बट्टु नृत्यम् - स्थायिनृत्यम् अथवा बटुकभैर अपि अस्य नाम अस्ति । नृत्यप्रपञ्चस्य आरध्यदैवस्य नटराजपरमेश्वरस्य परितोषार्थम् एतत् नृत्यं कुर्वन्ति । शिवस्य ६४उग्ररूपेषु अन्यतमम् अत्र प्ररर्शयन्ति । अस्य कृतेः मूलं तु [[ओरियाभाषा|ओरियाभाषायाः]] लिङ्गपुराणं महानिर्वाणतन्त्रं च ययोः बतुक भैरवरवस्य विविरणं भवति । अस्मिन् साहित्येनृत्याङ्गनाः शिवभक्त्याः पूजायाः च प्रयोजस्य विवरणं भवति । अट्टुनृत्यं तु ओडिशानृत्यस्य अतिकठिणं परिशुद्धं नृत्यम् अस्ति । अस्मिन् नृत्ये शल्पकलाना अनुकरणमिव विविधाः आङ्गिकाभिनयः भवति । इत्युक्ते वीणायाः मृतङ्गस्य पकवाद्यस्य करतालस्य वेणोः वादनानां भङ्गीः नृत्याङ्गना प्रदर्शयति । एतादृशनृत्येषु गानं वा वाद्यं न अनुगच्छति । किन्तु केषाञ्चन अक्षराणां पुनरावर्तनं भवति तेन साह अभिनयप्रदर्शनं भवति । अक्षराणां पौनपुन्येन रटनं तु एकया पङ्क्त्या भवति यस्य उकुत इति कथ्यते यत् तालेन सह विविध जत्या उच्चार्यते तदा नर्तिका पादन्यासेन सर्वं समन्वयति । [[सङ्गीतस्यतालः|तालः]] नृत्यस्य अनुबन्धं निश्चिनोति यस्य तेदि अथवा कटम् इति नाम । अन्तिमदृश्यं सर्वदा झुलापहपटतालेन विन्यस्तः भवति अपि च नृत्यस्य शीघ्रगतिः भवति ।
 
*पल्लविपल्लविः - काचित् परिशुद्धं नृत्यवैविध्यं यस्मिन् रागाः नेत्राभिनयेन आङ्गिकेन पादन्यसेन च व्रिस्तृताः भवन्ति । पल्लविः इत्यस्य पदशः अर्थः तु विकसनम् इति । एतत् न केवलं नर्तनम् अन्वेति । किन्तु नृत्यसहयोगानां सङ्गीतवाद्यानम् अपि भवति । पल्लविः प्रार्थनापूर्वकश्लोकैः नेत्रयोः ग्रीवस्य पदयोः च चालनेन मन्दम् आरभ्यते । क्रमेण वेगं प्राप्य पराकोटिं च गच्छति । गानं वाद्यसङ्गीतानि च नृत्येन युगपत् वेगेन धावन्ति । नर्तनं तु रसमयं लीलायुतं भावात्मकं च भवति ।
*अभिनयः - गीतस्य अथवा कथायाः साभिनयं भवाभिव्यक्तियुक्तं नर्तनम् । मुद्राभिः भावभिनयैः नेत्रयोः चालनेन च साहित्यस्य कथा प्रेक्षकान् प्राप्नोति । अभिनयः [[संस्कृतभाषा|संस्कृतभाषायाः]] अथवा [[ओडियाभाषा|ओडियाभाषायाः]] साहित्येन सह प्रस्तुतः भवति ।
;Pallavi: A pure dance item in which a [[raga]] is elaborated through eye movements, body postures & intricate footwork. Pallavi literally means “blossoming”. This is applicable not only to the dance, but also to the music, which accompanies it. Pallavi starts with slow, graceful & lyrical movements of the eyes, neck, torso & feet & slowly builds in a crescendo to climax in a fast tempo at the end. Both the dance and the music evolve in complexity as the dancer traces multiple patterns in space, interpreting the music dexterously in the multilayered dimensions of taal (rhythm) and laya (speed).
 
;Abhinaya: An expressional dance which is an enactment of a song or poetry, where a story conveyed to the audience through '''[[mudra]]s''' (hand gestures), '''[[bhava]]s''' (facial expression), eye movement and body movement. The dance is fluid, very graceful, and sensual. Abhinaya can be performed on verses in [[Sanskrit]] or [[Oriya language|Oriya]] language. The verses are extremely ornate in content and suggestion. Most common are Abhinayas on ''Oriya songs'' or ''Sanskrit Ashthapadis'' or ''Sanskrit stutis'' like ''Dasavatar Stotram'' (depicting the ten incarnations of [[Vishnu|Lord Vishnu]]) or ''[[Ardhanari]] Stotram''. Most of the Abhinaya compositions are based on the Radha-Krishna theme. The Astapadis of the kãvya ''[[Gita Govinda]]'' written by the Saint Jayadev are an integral part of its repertoire. The beginning pieces are dedicated to [[Jagannath|Lord Jagannath]] - an incarnation of Lord Vishnu.<ref>http://www.nadanam.com/odissi.htm</ref>
 
;Dance drama: Usually longer than Abhinaya and typically performed by more than one dancers. Some of the much appreciated dance dramas composed by Guru Kelucharan Mahapatra are: Sudama Dharitra Bhanjana, Mathamani Pradhana, Balya Leela, Rutu Samhara, Krishna Sudama, Dushmanta Sakuntala, Utkala Mauda Mani, Yagnaseni, Meghadoot, Kumara Sambhava, Sapan Nayaka. Usually Hindu mythologies are chosen as themes, but experimenting with the theme and form in recent years have led to extremely unique creations. Some worth-mentioning themes in recent years are Panchakanya, Ganga Yamuna, Shrita kamalam, Mrutyuh and Tantra.
"https://sa.wikipedia.org/wiki/ओडिशी" इत्यस्माद् प्रतिप्राप्तम्