"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

पङ्क्तिः २७:
 
=राजनीतौ प्रवेशः=
चित्तरंन्नजनदासःचित्तरंजनदासः सुभाषस्य [[राजनीतिः|राजनीतेः]] [[गुरुः]] अस्ति।आसीत्। १९२३ वर्षे सः अखिलभारतिययुवाकाङ्ग्रेसस्यअखिलभारतीय युवाकाङ्ग्रेसस्य अध्यक्षः अभवत्। सः देशबन्धेः [[समाचारपत्रम्|समाचारपत्रस्य]] फ़ोर्वडस्यफ़ार्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षे सः बंदिम्बन्दिम् अभवत्।<br />
१९२७ वर्षे सः बंदिगृहात्बन्दीगृहात् अरीणात्। मध्यत्रिंशदशके सः [[यूरोप्|फिरङ्गद्वीपे]] अभ्रमत्। १९३८ वर्षे सः काङ्गरेसस्य अध्यक्षः अभवत्।
 
==विचारधारा==
सः युद्धेण भारतस्य स्वतंत्रतया स्वातन्त्र्य-पोषकः आसीत्। अतः [[महात्मा गान्धिः]] तस्य विरोधिःविरोधी आसीत।आसीत्। गान्धिणा विरोधेन सः काङ्ग्रेसाध्यक्षपदात् अनिष्क्रमत्। सः समाजवादी नेता आसीत्।
 
सुभाषं रूसस्य क्रन्तिणाक्रान्तिणा प्रभावः अकरोत्।
 
=द्वितीयविश्वयुद्धम्=
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्