"व्यासरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==पीठिका==
'''व्यासरायः''' (कन्नडभाषा : ವ್ಯಾಸರಾಯ) १४५७ एप्रिल् २२ दिनाङ्के भरतवर्षस्य [[कर्णाटकराज्यम् |कर्णाटाकराज्यस्य]] [[कावेरीनदी|कावेरीतीरे]] [[बन्नूरु]] ग्रामे जन्म प्राप्तवान् । अस्य जीवितकालः क्रि.श.१४४७तः क्रि.श. १५४८तमवर्षपर्यन्तम् अस्ति । एषः विजयनगरराजेभ्यः गुरुः आसीत् इति । कृष्णदेवरायस्य [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् । कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । व्यासरायः श्रीपादरायेण संन्यासदीक्षां स्वीकृतवान् । [[बङ्गालदेशः|बङ्गालदेशस्य]] [[वैष्णवपन्थः|वैष्णवपन्थस्य]] प्रमुखस्य [[श्रीकृष्णचैतन्यः|श्रीकृष्णचैतन्यस्य]] गुरुः व्यासरायः आसीत् इति भासते । [[पुरन्दरदासः]] [[कनकदासः]] [[विजयीन्द्रस्वामी]] [[वादिराजः]] [[वैकुण्ठदासः]] एते व्यासरायस्य प्रमुख शिष्याः। व्यासरायः १५३६ तमे वर्षे स्वर्गङ्गतवान् । हम्प्याः [[आनेगोन्दी]] समीपे [[तुङ्गभद्रा]]नद्याः द्वीपे एतस्य स्मारकम् अस्ति । एतेन द्वैतमतस्य बहु उपकारः अभवत् । [[व्यासकूटः]] [[दासकूटः]] च इति द्वौ मार्गौ एतस्य काले एव प्रचारे आगतौ । एषः दासकूटस्य प्रमुखः । दासकूटात् [[कर्णाटक]]राज्ये वैष्णवधर्मस्य प्रसारणे बहु साहाय्यम् अभवत् ।
'''व्यासरायः''' (कन्नडभाषा : ವ್ಯಾಸರಾಯ) १४५७ एप्रिल् २२ दिनाङ्के भरतवर्षस्य [[कर्णाटकराज्यम् |कर्णाटाकराज्यस्य]] [[कावेरीनदी|कावेरीतीरे]] [[बन्नूरु]] ग्रामे जन्म प्राप्तवान् । अस्य पिता रामाचार्यः माता सीताबायी । अस्य जीवितकालः क्रि.श.१४४७तः क्रि.श. १५४८तमवर्षपर्यन्तम् अस्ति । एषः विजयनगरराजानां गुरुः आसीत् इति । अस्य पूर्वाश्रमस्य नाम यतिराजः इति । अयं अब्बूरुग्रामस्य ब्रह्मण्यतीर्थात् सन्न्यासदीक्षां प्राप्तवान् । कृष्णदेवरायस्य [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् ।
 
==इतिहासः==
'''व्यासरायः''' (कन्नडभाषा : ವ್ಯಾಸರಾಯ) १४५७ एप्रिल् २२ दिनाङ्के भरतवर्षस्य [[कर्णाटकराज्यम् |कर्णाटाकराज्यस्य]] [[कावेरीनदी|कावेरीतीरे]] [[बन्नूरु]] ग्रामे जन्म प्राप्तवान् । अस्य जीवितकालः क्रि.श.१४४७तः क्रि.श. १५४८तमवर्षपर्यन्तम् अस्ति । एषः विजयनगरराजेभ्यः गुरुः आसीत् इति । कृष्णदेवरायस्य [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् । कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । व्यासरायः श्रीपादरायेण संन्यासदीक्षां स्वीकृतवान् । [[बङ्गालदेशः|बङ्गालदेशस्य]] [[वैष्णवपन्थः|वैष्णवपन्थस्य]] प्रमुखस्य [[श्रीकृष्णचैतन्यः|श्रीकृष्णचैतन्यस्य]] गुरुः व्यासरायः आसीत् इति भासते । [[पुरन्दरदासः]] [[कनकदासः]] [[विजयीन्द्रस्वामी]] [[वादिराजः]] [[वैकुण्ठदासः]] एते व्यासरायस्य प्रमुख शिष्याः। व्यासरायः १५३६ तमे वर्षे स्वर्गङ्गतवान् । हम्प्याः [[आनेगोन्दी]] समीपे [[तुङ्गभद्रा]]नद्याः द्वीपे एतस्य स्मारकम् अस्ति । एतेन द्वैतमतस्य बहु उपकारः अभवत् । [[व्यासकूटः]] [[दासकूटः]] च इति द्वौ मार्गौ एतस्य काले एव प्रचारे आगतौ । एषः दासकूटस्य प्रमुखः । दासकूटात् [[कर्णाटक]]राज्ये वैष्णवधर्मस्य प्रसारणे बहु साहाय्यम् अभवत् ।
 
==ಜೀವನकृतयः==
कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । इयं दासपरम्परां श्रीपादराजस्य अनन्तरं प्रवर्धयितवान् व्यासरायः एव । एतावत् व्यासरायरचितानि ११९कीर्तनानि लभ्यानि । अस्यां उगाभोगाः अपि अन्तर्गच्छन्ति । अङ्कितप्रधानपद्धतीः
 
ಜನ್ಮಸ್ಥಳ - [[ಮೈಸೂರು]] ಜಿಲ್ಲೆಯ [[ಬನ್ನೂರು]]. ವ್ಯಾಸರಾಯರ ತಂದೆ ರಾಮಾಚಾರ್ಯರು ಮತ್ತು ತಾಯಿಯ ಹೆಸರು ಸೀತಾಬಾಯಿ. ವ್ಯಾಸರಾಯರ ಪೂರ್ವಾಶ್ರಮದ ಹೆಸರು ಯತಿರಾಜ. ಅಬ್ಬೂರಿನ [[ಬ್ರಹ್ಮಣ್ಯತೀರ್ಥ]]ರಿಂದ ಸನ್ಯಾಸ ದೀಕ್ಷೆ ಸ್ವೀಕರಿಸಿದರೆಂದು ತಿಳಿದುಬರುತ್ತದೆ.
 
ವ್ಯಾಸರಾಯರು [[ವಿಜಯ ನಗರ]] ಸಾಮ್ರಾಜ್ಯಕ್ಕೆ ರಾಜಗುರುಗಳಾಗಿದ್ದರು. ಮಠಾಧಿಪತಿಗಳಾಗಿ ಒಂದೆಡೆಗೆ ರಾಜಗುರುಗಳು ಎನ್ನಿಸಿದ್ದರೆ, ಮತ್ತೊಂದೆಡೆ ಧರ್ಮೋಪದೇಶಕರೂ ಆಗಿದ್ದರು. [[ಸಾಳುವ]] ನರಸಿಂಹನ ಆಳ್ವಿಕೆಯ ಕಾಲದಿಂದ, ಅಚ್ಚುತರಾಯನ ಆಳ್ವಿಕೆಯವರೆಗೆ, ಸುಮಾರು ಅರವತ್ತು ವರ್ಷಗಳ ಕಾಲ ಸಕಲ ರಾಜಮಹಾರಾಜರಿಂದ ಸನ್ಮಾನಿಸಲ್ಪಟ್ಟಿದ್ದರು. ವಿಜಯನಗರದ ಪ್ರಖ್ಯಾತ ದೊರೆಯೆನಿಸಿದ್ದ [[ಕೃಷ್ಣದೇವರಾಯ]]ನು ವ್ಯಾಸರಾಯರನ್ನು ಗುರುಗಳಾಗಿ ಸ್ವೀಕರಿಸಿದ್ದನೆಂದು ತಿಳಿದುಬಂದಿದೆ.
 
 
==ಕೃತಿಗಳು==
 
ದಾಸಸಾಹಿತ್ಯ ಪರಂಪರೆಯನ್ನು [[ಶ್ರೀಪಾದರಾಜರು|ಶ್ರೀಪಾದರಾಜರ ]] ತರುವಾಯ ಬೆಳೆಸಿದವರೆಂದರೆ ವ್ಯಾಸರಾಯರು. ಈವರೆಗೆ ವ್ಯಾಸರಾಯರು ರಚಿಸಿರುವ ೧೧೯ ಕೀರ್ತನೆಗಳು ಲಭ್ಯವಾಗಿವೆ. ಇದರಲ್ಲಿ ಉಗಾಭೋಗಗಳು ಸೇರಿವೆ. ಅಂಕಿತ ಪ್ರಧಾನ ಪಧ್ಧತಿ ಇವರಿಂದಲೇ ಪ್ರಾರಂಭವಾಯಿತು. '''ಶ್ರೀಕೃಷ್ಣ''' ಎಂಬುದು ವ್ಯಾಸರಾಯರ ಅಂಕಿತ.
"https://sa.wikipedia.org/wiki/व्यासरायः" इत्यस्माद् प्रतिप्राप्तम्