"अव्ययम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
संस्कृतभाषायाम् अव्ययानि नितरां प्राधान्यं भजन्ते। यथा प्रायः सर्वेपि शब्दाःतत्तद्विभक्त्यनुगुणं,तत्तत्पुरुषानुगुणं,तत्तद्वचनानुगुणं वा परिवर्तन्ते तथा एतानि अव्ययानि न परिवर्तन्ते।
तन्नाम सर्वेषु वचनेषु,सर्वेषु पुरुषेषु,सर्वासु विभक्तिषु च एतेषाम् अव्ययानां रूपं समानं भवति। तदेव उच्यते-
":'''सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।'''
:'''वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥"''' इति
 
यत् सर्वेषु लिङ्गेषु सर्वसु विभक्तिषु सर्वेषु वचनेषु न परिवर्तते तत् अव्ययम् ।
 
संस्कृतभाषायाम् अव्ययानि बहूनि सन्ति। अत्र कतिपयाव्ययानि एव दर्शितानि।
[[अथ (शुभारम्भे)]], [[अथ (अनन्तरम्)]], [[अपि]], [[अपि (प्रश्ने)]], [[अलम्]], [[इति]], [[इति (समाप्तिसूचकम्)]], [[इव]], [[उच्चैः (उच्चस्वरेण)]], [[एव]], [[कदा]], [[कुतः]], [[क्व (कुत्र)]], [[खलु]], [[चित्]], [[चेत्]], [[तूष्णीम्]], [[नूनम्]], [[पुरा]], [[मा (निषेधे)]], [[मिथ्या]], [[इतस्ततः]], [[अत्र तत्र]], [[यथा तथा]], [[यदा तदा]], [[यद्यपि]], [[यदि तर्हि]], [[यावत् तावत्]], [[वरम्]] [[वा]] [[विना]] [[सहसा]] [[हि]] [[ह्यः]]
 
*[[संस्कृत]]
"https://sa.wikipedia.org/wiki/अव्ययम्" इत्यस्माद् प्रतिप्राप्तम्