"सङ्गीतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
==प्रादुर्भावः==
प्राच्यशास्त्रेषु सङ्गीतस्य उत्पत्तेः विषये कौतुकयुताः कथाः सन्ति । [[देवेन्द्रः|देवेन्द्रस्य]] सभायां वादाकाः नर्तकाः गायकाः च आसन् । [[अप्सराः]] नर्तनं कुर्वन्ति स्म [[किन्नराः]] वाद्यं वादयन्ति स्म । अस्याः कलायाः [[गान्धर्वविद्या]] इति नाम । गान्धर्वकलायां गीतस्य अतीव प्राधान्यं भवति । आदौ गानम् आगतम् । तदनन्तरं वाद्यं, गीतायाः प्राधन्यं तु आसीदेव । अतः एव गितं नृत्यं वाद्यं वा भवतु तस्य सङ्गीतम् इति अभिधानं दत्तम् । भारतीयसर्वासु भाषासु सङ्गीतम् इति पदं गानम् इति अर्थे एव उपयुज्यते । सङ्गीतम् इति पदं सम् उपसर्गपूर्वकं गै धातुना निष्पन्नम् । ऐङ्ग्लोसैक्सन् भाषायाम् अस्य रूपान्तरम् 'सिङ्गन्'(singan) इति अस्ति । अधुनिकाङ्ग्लभाषायां 'सिङ्ग् ' (sing) इति रूपम् अवाप्नोत् । ऐस्लेण्ड् इति देशस्य भाषयां अस्य रूपं सिङ्गज(singja) इति, डैनिश् भाषयां सैञ्ज् इति, डच् भाषायां त्सिङ्गन् (Synge) इति, जर्मन्भाषायां सिङ्गन् (singen), अरब्बी भाषायां गाना इति वदन्ति । सर्वप्रथमः सङ्गीतग्रन्थए [[सङ्गीतरत्नाकरः|सङ्गीतरत्नाकरे]] गायनवदननृत्यानां सङ्गमम् एव सङ्गीतम् इति पदेन व्यवहारः कृतः । वस्तुतः गीतशब्देन सह सम् उपसर्गं योजयित्वा सङ्गीतम् इति पदं निष्पन्नं यस्य अर्थः सम्यक् गीतम् इति । नृत्यवादनैः सह कृतं गानं सङ्गीतं भवति । शास्त्रेषु सङ्गीतं साधना इति अपि उक्तम् । प्रामाणिकरूपेण अवलोकयामः चेत् प्राचीनसभ्यतायाः अवशेषेषु मूर्तिषु, भित्तिचित्रेषु दृश्यते यत् सहस्राधिकवर्षेभ्यः पूर्वम् एव सङ्गीतं परिचितम् आसीत् । देवदेवताः सङ्गीतस्य प्रेरकाः इति न केवलं भारतदेशे किन्तु पाश्चिमात्यदेशेषु अपि एतादृशः विश्वासः अस्ति । यूरोफ् अरब् फारस् इत्यादिषु देशेषु सङ्गितस्य विषये पदानि सन्ति । सङ्गीतार्थं युनानी भाषायां ''मौसिकी'' (musique), ल्याटिन् भाषायां ''मुसिका'' (musica), फ्रांसीसी भाषायां ''मुसीक्''
(musique), पोर्तुगीस् भाषायां ''मुसिका'' (musica), ''जर्मन् भाषायां ''मूसिक्'' (musik),इब्रानी, अरबी, फारसी भाषायां ''मोसीकी'' इति पदैः सङ्गीतपदस्य व्यवहारः । सर्वेषु पदेषु अवश्यं साम्यः अस्ति एव । ये सर्वे पश्चिमदेशीयाः शब्धाः युनानी भाषायाः ''म्यूज़्'' (muse) इति शब्देनैव निष्पन्नाः । युनानी परम्परयां म्यूज़् नाम कव्यसङ्गीतयोः दीवी इति विश्वासः । तेषां कोशे अस्य अर्थः दीपः इति । गनस्य प्रेरणादायिनी देवी इति अस्य विवरणम् । यूनानीजनाः म्यूज़् ज्यौस (zeus) कन्या इति भावयन्ति । ज्यौस् इति पदं तु [[संस्कृतभाषा]]याः द्यौः इत्यस्य रूपन्तरमेव यस्य अर्थः स्वर्गः इति । यूनान्याः ज्यौस्, म्यूज़् च शब्दौ ब्रह्मसरस्वत्योः सदृशौ स्तः ।
इन सब शब्दों में साम्य है। ये सभी शब्द यूनानी भाषा के ‘म्यूज’(muse) शब्द से बने हैं। ‘म्यूज’ यूनानी परम्परा में काव्य और संगीत की देवी मानी गयी है। कोश में ‘म्यूज’ (muse) शब्द का अर्थ दिया है ‘दि इन्सपायरिंग गॉडेस ऑफ साँग’ अर्थात् ‘गान की प्रेरिका देवी’। यूनान की परम्परा में ‘म्यूज’ ‘ज्यौस’(zeus) की कन्या मानी गयी हैं। ज्यौस’ शब्द संस्कृत के ‘द्यौस्’ का ही रूपान्तर है जिसका अर्थ है ‘स्वर्ग’। ‘ज्यौस’ और ‘म्यूज’ की धारण [[ब्रह्मा]] और [[सरस्वती]] से बिलकुल मिलती-जुलती है।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्