"वृषभराशिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding en:Taurus (astrology); अंगराग परिवर्तन
No edit summary
पङ्क्तिः १:
[[चित्रम्:Taurus2.jpg|thumb|300px|right]]
वृषः द्वादशवृषभराशिः राशिनांद्वादशराशिषु मध्येअन्यतमः एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंहः राशिः|सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।सन्ति ।
==नामौचित्यम्==
 
वृषभद्वयं शकटे योज्यते चेदपि हले योज्यते चेदपि समानतया कार्यं कुरुतः । किन्तु एकः वृषभः भवति चेत् तस्मिन् असमत्वं दृश्यते । स्वेच्छानुसारं प्रवर्तते । वृषभराशिवन्तः एवमेव व्यवहरन्ति । अतः तेषां विषये पूर्वजागरूकता वोढव्या ।
{{stub}}
==अधिपतिः==
 
वृषभ-तुलाराश्योः [[शुक्रः]] अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा [[गुरुः]] । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
==राशिभावः==
वृषभः '''सहजद्वितीय'''भावः इति निर्दिश्यते । द्वितीयभावे धनम्, वाक्, कुटुम्बः, नेत्रे - इत्येते अंशाः भवन्ति ।
==स्म्बद्धानि अक्षराणि==
वृषभराशौ कृत्तिकायाः २, ३, ४ पादाः, रोहिण्याः ४ पादाः, मृगशिरायाः प्रथम-द्वितीयपादौ भवन्ति इत्यतः '''ई, ऊ, ए, वो, वा, वी, वू, वे, वो ... ''' इत्येतानि अक्षराणि वृषभसम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनम् एप्रिल्-मासस्य २१ दिनाङ्कतः मेमासस्य २० दिनाङ्कतः पूर्वं भवति तेषां वृषभराशिः ।
[[वर्गः:राशयः]]
 
"https://sa.wikipedia.org/wiki/वृषभराशिः" इत्यस्माद् प्रतिप्राप्तम्