"काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==परिचयः==
रुद्रटेन काव्यालङ्कारः इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे १६ अध्यायाः सन्ति ।सर्वाः अपि कारिकाः आर्याछन्दसि वर्तन्ते । उदाहरणानि सर्वाणि स्वेनैव लिखितानि ।
रुद्रटेन '''काव्यालङ्कारः''' इत्येषः ग्रन्थः नवमशतमाने लिखितः । अयं कश्चन लक्षणग्रन्थः वर्तते ।
==स्वरूपः==
रुद्रटेन काव्यालङ्कारः इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे १६ अध्यायाः सन्ति ।सर्वाः। सर्वाः अपि कारिकाः आर्याछन्दसि वर्तन्ते । उदाहरणानि सर्वाणि स्वेनैव लिखितानि । शैली अतीव सरला मनोरञ्जिका च वर्तते ।
==व्याख्यानानि==
अस्य ग्रन्थस्य '''काव्यालङ्कारटिप्पणी'''नामिकां टीकां [[नेमिसाधुः]] रचितवान् अस्ति इत्येषः अंशः अत्र उल्लिखितः अस्ति -
:पूर्वमहामतिविरचितवृत्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणिकम् ॥ (Samskrit Kavicharitre of T.G. Kale, p. 56)
इयं टीका क्रि श १०६९ तमे वर्षे लिखिता स्यात् ।<br />
 
काव्यालङ्कारग्रन्थस्य व्याख्यानं [[वल्लभधरः]] [[आशाधरः]] च लिखितवन्तौ स्तः ।
 
[[वर्गः:अलङ्कारग्रन्थाः]]
"https://sa.wikipedia.org/wiki/काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्माद् प्रतिप्राप्तम्