"वृषभराशिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding vi:Kim Ngưu (chiêm tinh)
No edit summary
पङ्क्तिः १:
[[चित्रम्:Taurus2.jpg|thumb|300px|right]]
वृषभराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहः राशिः|सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति ।
==नामौचित्यम्==
वृषभद्वयं शकटे योज्यते चेदपि हले योज्यते चेदपि समानतया कार्यं कुरुतः । किन्तु एकः वृषभः भवति चेत् तस्मिन् असमत्वं दृश्यते । स्वेच्छानुसारं प्रवर्तते । वृषभराशिवन्तः एवमेव व्यवहरन्ति । अतः तेषां विषये पूर्वजागरूकता वोढव्या ।
"https://sa.wikipedia.org/wiki/वृषभराशिः" इत्यस्माद् प्रतिप्राप्तम्