"तुलाराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
तुला द्वादश राशिनां मध्ये एक:। द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
समत्वस्य सङ्केतरूपः तुलाराशिः । तुलायाः स्थालिकाद्वयम् इव उत्तमानुत्तमायाः निर्णयावसरे तुलाराशिः उत्तमन्यायाधीशवत् कार्यं करोति । विविधेशु अंशेषु सामरस्यानयनावसरे तुलाराशिः उत्तमं सामर्थ्यं प्रदर्शयति । तुलाराशिवताम् अपि अयं समत्वभावः विशेषतया भवति ।
"https://sa.wikipedia.org/wiki/तुलाराशिः" इत्यस्माद् प्रतिप्राप्तम्