"वृश्चिकराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वृश्चिकराशिः द्वादशराशिषु अन्यतमः अस्ति । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
वृश्चिकः स्वयमेव अन्यान् न पीडयति । अन्ये यथा न पीडयेयुः तथा अगोचररूपेण अटन् भवति । किन्तु पीडितः यदि भवेत् तर्हि विषयुक्तेन पृच्छेन कष्टं यच्छति एव । स्वेन आयुधेन पीडाः अतिक्रान्तुं प्रयतते । अग्रिमपरम्परायै जन्मदानाय स्वस्य निवृत्तिः तस्य औदार्यद्योतकम् अस्ति । अस्य राशिवताम् अपि एते विशेषगुणाः भवन्ति । भावाभिव्यक्तौ ते अतीव समर्थाः ।
"https://sa.wikipedia.org/wiki/वृश्चिकराशिः" इत्यस्माद् प्रतिप्राप्तम्