"कुम्भराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
कुम्भः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।
"https://sa.wikipedia.org/wiki/कुम्भराशिः" इत्यस्माद् प्रतिप्राप्तम्