"आदिपर्व" इत्यस्य संस्करणे भेदः

No edit summary
adding {{महाभारतस्य पात्राणि}}
पङ्क्तिः १:
इदं महाभारतस्य प्रथमं पर्व अस्ति। अस्मिन् ग्रन्थस्य परिचयः दीयते, तथा च राजकुमाराणां जन्म इत्यादिविषयाः वर्णिताः।
ग्रन्थस्य अस्य उपक्रमः अनुक्रमणिकापर्वतः भवति । यत्र च ग्रन्थस्थविषयाणां सङ्क्षेपसूची वर्तते, तथा च महाभारतस्य महिमा वर्णितः । अनन्तरं पर्वसंग्रहपर्वणि समन्तपञ्चकक्षेत्रस्य वर्णनम्, अक्षौहिणीसेनायाः परिमाणं, महाभारतपर्वणां विषयसंक्षेपः, महाभारतस्य श्रवणपठनयोः फलं च वर्णितम् । तृतीये पौष्यपर्वणि जनमेजयस्य सरमायाः शापः, जनमेजयस्य सोमश्रवसः पुरोहितत्वेन वरणम्, आरुणि-उपमन्यु-वेद-उत्तङ्कानां गुरुभक्तिः च वर्णिता । उत्तङ्कः जनमेजयं सर्पयागं कर्तुं प्रोत्साहयति ।
{{महाभारतस्य पात्राणि}}
 
[[वर्गः:महाभारतस्य पर्वाणि]]
"https://sa.wikipedia.org/wiki/आदिपर्व" इत्यस्माद् प्रतिप्राप्तम्