(लघु) r2.6.4) (Robot: Modifying ckb:کەبیر
No edit summary
पङ्क्तिः १:
[[File:Kabir004.jpg|thumb|right|कबीरदसः भक्तेन सह]]
'''कबीर''' दास [[भारत]]स्य भक्ति परम्परा कविः। भारत में [[धर्म]], [[भाषा]] या [[संस्कृति]] किसी की भी चर्चा बिना [[कबीर]] की चर्चा के अधूरी ही रहेगी। कबीरपंथी, एक धार्मिक समुदाय जो कबीर के सिद्धांतो और शिक्षाओं को अपने जीवन शैली का आधार मानते हैं, उनके अनुसार कबीर का जन्म [[१३९८]] इसवी में हुआ और उनकी मृत्यु [[१५१८]] इसवी हुयी। अर्थात कबीर असाधारण रुप से 120 वर्ष जीवित थे। लेकिन बाद के इतिहासकारों की चर्चाओं से उनकी मृत्यु [[१४४८]] में हुई माना गया।
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदास महोदयः सर्वधर्म समताम् उपदिष्टवान् उत्तरभारते साधुभिः खह वसन् समाजसुधारणाकार्यम् अपि कृतवान् । एतेषां जयन्तीन्त्यु उत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति । कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मण परिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः ‘नीरु’ महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् ।
 
हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिक धार्मिक चर्चां करोति स्म । एकदा स्वामिरमानन्दस्य दर्शनं प्राप्तवान् । शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । स्वमिरमानन्दः कबीरस्य विनयं दृष्ट्वा सन्तोषेण शिष्यं कृतवान् । कबीरस्य पन्त्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवन्तः । स्वमिरामानन्दम् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः अन्तरं हृष्टवन्तः । नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।
==यह भी देखें==
 
[[File:Kabir gyan mandir.jpg|thumb|कबीर ज्ञान मन्दिरः]]
''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानं अतीव महत्त्वा पूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
 
‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्ति, ज्ञान, गुरुपूजा, संसारत्याग, कर्तव्यनिर्वहणादि विषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ‘कहत कबीर सुनो भाई साधो’ एतत् वाक्यं कबीरदासस्य पद्येषु भवति । (वदति कबीरः शृणु भ्रातः साधो) ।
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधि भावनाः जनेभ्यः इष्टाः न आसन् । कबीर दासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासस्य जयन्ती महोत्सवं जूनमासे आचरन्ति ।
 
==अत्रापि अललोक्यताम्==
*[[:hi:भक्ति काल]]
*[[:hi:भक्त कवियों की सूची]]
*[[:hi:हिंदी साहित्य]]
 
==बाह्यसम्पर्कतन्तुः==
==बाहरी कड़ियां==
* [http://www.gutenberg.org/etext/6519 Gutenberg: Songs of Kabir by Rabindranath Tagore]
* [http://www.poetseers.org/the_poetseers/kabir/kabir_index/ Poems of Kabir]
* [http://www.sacred-texts.com/hin/sok/ Songs of Kabir (tr. Rabindranath Tagore) at sacred-texts.org]
* [http://www.kabir.ca/ Kabir Association of Canada]
* [http://www.hindisahitya.org/category/%E0%A4%95%E0%A4%AC%E0%A5%80%E0%A4%B0/ Kabir poems and dohe in Hindi complete list]
* [http://poets-hindipoem.blogspot.com/2006/09/kabir.html कबीर के दोहे]
* [http://www.boloji.com/kabir/index.htm संत कबीर के दोहे एवं कविताएँ]
 
भजो रे भैया
-- संत कबीर
 
भजो रे भैया राम गोविंद हरी ।
राम गोविंद हरी भजो रे भैया राम गोविंद हरी ॥
 
जप तप साधन नहिं कछु लागत, खरचत नहिं गठरी ॥
संतत संपत सुख के कारन, जासे भूल परी ॥
कहत कबीर राम नहीं जा मुख, ता मुख धूल भरी ॥
[[File:Kabir gyan mandir.jpg|thumb|कबीर ज्ञान मन्दिरः]]
==पश्‍य==
*[[हिन्दी साहित्यं]]
 
[[वर्गः:भक्तिमार्गानुयायिनः]]
 
[[arz:كبير]]
[[bn:কবীর]]
[[ckb:کەبیر]]
[[de:Kabir]]
[[en:Kabir]]
[[es:Kabir]]
[[fa:کبیر (صوفی)]]
[[fr:Kabîr]]
[[gu:સંત કબીર]]
[[ko:카비르]]
[[hi:संत कबीर]]
[[ja:カビール]]
[[ko:카비르]]
[[lt:Kabyras]]
[[mr:कबीर]]
[[arz:كبير]]
[[ja:カビール]]
[[no:Kabir]]
[[pl:Kabir]]
Line ४५ ⟶ ४३:
[[ru:Кабир]]
[[simple:Kabir]]
[[ckb:کەبیر]]
[[sv:Kabir]]
[[te:కబీరుదాసు]]
*[[हिन्दी साहित्यं]]
 
[[वर्गः:भक्तिमार्गानुयायिनः]]
"https://sa.wikipedia.org/wiki/कबीरदासः" इत्यस्माद् प्रतिप्राप्तम्