"अलङ्काराः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८५:
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
* [[शब्दालङ्कारः]]
* [[अर्थालङ्कारः]]अर्थालंकारॆषु भ्रान्तिमान अलंकारॊ यथा-
समता अथवा सादृश्‍यकारणात् कस्मिश्चित् वस्‍तौ अन्‍यवस्‍तो: वर्णनं भ्रान्तिमान् अलंकार: कथ्‍यते ।
 
साम्‍यादतस्मिस्‍तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थित: ।
 
अर्थात् यत्र समानता कारणात् कस्मिश्चित् वस्‍तौ कविकल्‍पनया कस्‍यचित् अन्‍यस्‍य वस्‍तो: निश्‍चयात्‍मकं ज्ञानं भवति तत्र भ्रान्तिमान् अलंकार: भवति ।
उदाहरणम् -
मुग्धा दुग्‍धधिया गवां विदधते कुम्‍भानधो बल्‍लवा: ।
कर्णे कैरवशंकया कुवलयं कुर्वन्ति कान्‍ता अपि ।।
कर्कन्‍धुफलमुच्चिनोति शबरी मुक्‍ताफलाशंकया ।
सान्‍द्रा चन्‍द्रमसो न कस्‍य कुरूते चित्‍तभ्रमं चन्द्रिका ।।
 
प्रस्‍तुतोदाहरणे चन्‍द्रमस: मयूखे दुग्‍धस्‍य, कुवलये कुमुदस्‍य एवं च कर्कन्‍धुफले मुक्‍ताफलस्‍य कविकल्‍पनया भ्रान्तिपूर्णं वर्णनं कृतमस्ति अ‍त: अत्र भ्रान्तिमान् अलंकार: अस्ति ।
 
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्