"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
|Origin = [[आन्ध्रप्रदेशराज्यम्]], [[भारतम्]]
|Genre = [[कर्णाटकशास्त्रीयसङ्गीतम्]]
|Occupation = [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीत]] [[वाग्गेयकारः]] गुरुः ।
|Years_active =
|Label =
पङ्क्तिः १५:
}}
 
[[चित्रम्:Dikshitar.png|thumb|250px|मुत्तुस्वामीदीक्षितः]]
<big>मुत्तुस्वामी दीक्षितः</big> [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] सङ्गीतस्य मूर्तित्रयेषु अयम् अन्यतमः । अतिविरलेषु रागेषु कृतीः रचितवान् इति अस्य सङ्गीतज्ञेषु विशिष्ठं स्थानमाप्नोति । अस्य सर्वकृतिषु " गुरुगुह " इति नामाङ्कनं भवति ।
 
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्