"युद्धम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding new:हताः
(लघु)No edit summary
पङ्क्तिः १०:
== पृष्ठभूमिः ==
 
हस्तिनापुरे धृतराष्ट्रः पाण्डु इति द्वौ भ्रातरौ अवर्तेताम्। धृतराष्ट्रः अन्धः, पाण्डुः पाण्डुरोगी। ज्येष्टः धृतराष्ट्रः कनिष्टय पाण्डवे अर्धराज्यम् अयच्छत्। धृतराष्ट्रस्य शतम् पुत्राः अभवन्। पाण्डोः धर्मराजः, भीम्सेनः, अर्जेनः, नकुलः, सहदेवः इति पञ्च तनयाः आसन्। द्रौपदी पाण्डवानां धर्मपत्नी आसीत। दुर्योधनः द्युतेन पाण्डवाः द्रौपद्या सह् वनम् अगच्छन्। ते वने बहुनि कष्टनि अन्वभवन्। द्वादशवर्षपर्यन्त ते वने न्यवसन्। त्रयोदशे वर्षे अज्ञातवासं विराटनगरे अज्ञातवासम् अकुर्वन्।
 
== युद्धम् ==
"https://sa.wikipedia.org/wiki/युद्धम्" इत्यस्माद् प्रतिप्राप्तम्