"नारायणगुरुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
अस्य योजनायां प्रथमतया प्रकल्पः लिङ्गप्रतिष्ठापनम् । क्रि.श. १८८८तमे वर्षे अवीपुरम् इति प्रदेशे लिङ्गप्रतिष्ठापनम् अभवत् । क्रि.श. १९२१तमे वर्षे अन्यदेकं नूतनविधानं समाजे आनीतवान् । समाजस्य सर्वे बान्धवाः एकत्र मिलित्वा सहभोजनम् । अस्पृश्यान् पश्चवर्तिवर्गं सङ्घटय्य परोपकारः एव स्वस्य जीवनध्येयः इति प्रदर्शितवान् । केचन मातन्तरम् एव परिहारः इति अवदन् किन्तु नारायणः गुरुः एतत् नाङ्गीकृतवान् । अल्वायी इति स्थाने क्रि.श. १९२४तमवर्षस्य फेब्रवरिमासे दिनद्वयस्य सर्वमतसम्मेलनम् आयोजितवान् । ब्रह्मविद्यालयः इति संस्थाम् आरभ्य तत्र सर्वधर्ममतानां विषये अध्ययनस्य अवकाशः परिकल्पनीयः इति उत्कटेच्छा आसीत् । किन्तु अस्य जीवितावधौ सा साकारा नाभवत् । गुरोः कालनन्तरं शिष्याः अनुयानिनः च तस्य स्वप्नं साकारम् अकुर्वन् । विश्वस्य विविधदेशानां पर्यटन् कृत्वा विश्वमानवतत्त्वं चाबोधयत् अपारम् अनुभवं च आत्मसात् कृतवान् च । अनेकैः सन्न्यासिभिः महर्षिभिः च निरन्तरं निकटं सम्पर्कं संरक्षितवान् । देवस्य सेवां करोति चेत कस्यचिदेकस्य प्रगतिः, किन्तु देशसेवां करोति चेत् अनेकेषां माङ्गल्यं भवति । अतः देशसेवा एव ईशसेवा एतयोः समन्वयः एवजीवनम् इति एतादृश्यः अस्य सदुक्तयः अद्यापि अनुसरणयोग्यानि सन्ति ।
==जयन्तिः भक्तानामभिप्रायः==
मलयाळपञ्चाङ्गानुगुणं श्रीनारायणगुरुः कोल्लवर्षं १०३०वर्षस्य सिंहमासस्य शतभिषानक्षत्रे अजायत इति स्थलीयानां विश्वासः । एतद्दिनं क्रिस्तीयदिनदर्शिकानुगुणां २८.०८.१९५४इति निश्चितं भावति । किन्तु केचन क्रि.श. १८५४तमवर्षे इति केचन वदन्ति । क्रि.श. १९५५तमवर्षस्य अगष्टमासस्य २८तमे दिने इति । इल्युस्ट्रेड् वीक्ली इति पत्रिकायां प्रकासितम् । मलयाळं भाषायाः ज्येष्ठपण्डितः कश्चित् वदति क्रि.श. १८५६तमवर्षे एव इति ।
ಮಲಯಾಳಂ ಪಂಚಾಂಗದ ಪ್ರಕಾರ, ಶೀ ನಾರಾಯಣ ಗುರುಗಳು, '[[ಕೊಲ್ಲಂ ವರ್ಷ]]', ೧೦೩೦, ಸಿಂಹಮಾಸ, ಶತಭಿಷಾ ನಕ್ಷತ್ರದಂದು ಜನಿಸಿದರೆಂಬುದನ್ನು, ಬಹುತೇಕ ಜನ ಒಪ್ಪುತ್ತಾರೆ. ಈ ಪವಿತ್ರದಿನವನ್ನು ಇಂಗ್ಲೀಷ್ ಕ್ಯಾಲೆಂಡರಿಗೆ, ಪರಿವರ್ತಿಸಿದಾಗ ಆದಿನವನ್ನು ೨೬-೦೮-೧೯೫೪ ಎಂದು ಗುರುತಿಸುವ ಮೂಲಕ ವ್ಯತ್ಯಾಸ ಕಾಣಿಸುತ್ತದೆ. ಕೆಲವರು, ೨೬-೦೮-೧೯೫೪ ಎಂದು ಹೇಳುವುದರ ಮೂಲಕ, ೧೮೫೪ ರಲ್ಲಿ ಜನಿಸಿದರೆಂದು ಖಾತ್ರಿಮಾಡುತ್ತಾರೆ. ೧೮-೦೯-೧೯೫೪ ಎಂದು ಬಹುಶಃ ಅವರ '[[ನಾಮಕರಣದ ದಿನ]],' ವನ್ನು ಹೇಳುತ್ತಾರೆ. ಮಂಗಳೂರಿನ ಪತ್ರಿಯೊಂದರಲ್ಲಿ ೨೮-೦೮-೧೯೫೫ ಎಂದು ಬರೆಯಲ್ಪಟ್ಟಿದೆ. ನಾರಾಯಣ ಗುರುಗಳ ೨೮-೦೮-೧೯೫೫ '[[ಇಲ್ ಲ್ಯು ಸ್ಟ್ರೇಟೆಡ್ ವೀಕ್ಲಿ]],' ಪತ್ರಿಕೆ ದಾಖಲಿಸಿದೆ. ಮಲಯಾಳಂ ಭಾಶೆಯ ಹಿರಿಯಪಂಡಿತರೂಬ್ಬರ ಪ್ರಕಾರ, ೧೮೫೬ ಸರಿಯೆಂದು ಹೇಳಿದ್ದಾರೆ. ಹೀಗೆ ೧೯೫೪, ೧೯೫೫, ೧೯೫೬ ಎಂಬ ಮೂರು ಉಲ್ಲೇಖಗಳಿವೆ. ಗುರುಗಳು ಬದುಕಿದ್ದಾಗಲೇ ಅವರ ೬೦ ನೇ ವರ್ಷವನ್ನು ೧೯೧೬ ರಲ್ಲಿ, ಆಚರಿಸಿದ್ದರು. ಆದ್ದರಿಂದ ಅದು ೧೯೫೬ ರೇ ಇರಬಹುದೆನ್ನುವುದು ಸಾಮಾನ್ಯ ಪ್ರಜ್ಞೆಯ ಸಂಕೇತವಾಗಿದೆ.
 
==वीथिका==
"https://sa.wikipedia.org/wiki/नारायणगुरुः" इत्यस्माद् प्रतिप्राप्तम्