No edit summary
No edit summary
पङ्क्तिः ५:
 
भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "'''जननि जन्मभूमिश्च स्वर्गादपि गरीयसि'''" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |
 
प्राचीनग्रन्थेषु मातर: इति बहव: उच्यन्ते |
 
यथा
 
स्तनदात्री गर्भदात्री भक्षदात्री गुरुप्रिया। <br />
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका। <br />
सगर्भजा या भगिनी पुत्रवती प्रियाप्रसूः। <br />
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा।। <br />
मातुः पितुश्च भगिनी मातुलानी तथैव च। <br />
जनानां वेदविहिताः मातरः षोडश स्मृताः॥ <br />
 
इति ब्रह्मवैवर्ते।
 
अपि च, तन्त्र शास्त्रेषु अवलोकनेन मातृ-शब्दाभिधेयाः शक्तयः भासते |
 
ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा। <br />
कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः॥
 
 
[[वर्गः:सम्बन्धिनः]]
"https://sa.wikipedia.org/wiki/माता" इत्यस्माद् प्रतिप्राप्तम्