"पाण्डवाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''पाण्डवाः''' [[महाभारतम्|महाभारतस्य]] प्रधानभागाः । पञ्चपण्डवाः इत्येव प्रसिद्धाः। तेषु [[युद्धिष्ठिरःयुधिष्ठिरः]] ज्येष्ठः, [[भीमः|भीमसेनः]] मध्यमः, [[अर्जुनः]] तृतीयः, [[नकुलः]] [[सहदेवः]] च यमलौ ।
 
==पण्डवपितरौ==
पाण्डवानां पिता पाण्डुः अतः एतेषां तत् नाम अस्ति । पाण्डुः महाप्रतापी चन्द्रान्वयस्य राजा । अस्य द्वे भार्ये आस्ताम् । एका कुन्ती अपरा माद्री इति । [[युद्धिष्ठिरःयुधिष्ठिरः]], [[भीमः|भीमसेनः]], [[अर्जुनः]] च कुन्तीपुत्राः । नकुलसहदेवयोः माता माद्री
 
==पण्डवजन्मकथा==
"https://sa.wikipedia.org/wiki/पाण्डवाः" इत्यस्माद् प्रतिप्राप्तम्