(लघु) r2.7.1) (Robot: Adding bn:ব্যাসদেব
No edit summary
पङ्क्तिः २५:
 
अत्र राजा [[जनमेजय:]] वैशम्पायनस्य मुखत: एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । स: अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऐच्छत् । व्यास: तदापि तत्रैव आसीत् । स: तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजय: यज्ञान्ते स्नानसमये स्वेन सह पितु: अपि स्नानं यदा कारयति तदनन्तरं परीक्षित: तत: प्रस्थितवान् । एवं महर्षि: वेदव्यास: कश्चन अलौकिक: शक्तिशाली महापुरुष: च ।
 
{{महाभारतम्}}
 
[[वर्गः:भारतीय-पौराणिकव्यक्तयः]]
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्