"काली" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४१:
 
==व्युत्पत्तिशास्त्रम्==
(कृष्णवर्णः).<ref>पाणिनिः4.1.42</ref> ''{{IAST|Kālī}}'' स्त्रीलिङ्गरूपम्''{{IAST|kāla}}''कालस्य मूलार्थः कृष्णः इति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली [[शिवः|शिवेन]] शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । [[संस्कृतम्|संस्कृतस्य]] प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । {{IAST|Kālarātri}}{{IAST|Kālikā}}'' काली इति पदम् अङ्कितनाम इव उपयोक्तुं शक्यते इति कोबर्न् थामस् उत्कवान्<ref>कोबर्न् थामस् {{IAST|Devī-Māhātmya}}शिवस्य शरीरं भस्मलेपितम् । {{IAST|śmaśāna}}तथैव सः ध्यानं करोति काली अपि तत्र भवति ।{{IAST|śmaśāna-kālī}}'' ''{{IAST|Kālī}}
 
==मूलानि==
"https://sa.wikipedia.org/wiki/काली" इत्यस्माद् प्रतिप्राप्तम्