"भगवद्गीता" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Modifying tr:Bhagavat Gita
No edit summary
पङ्क्तिः १:
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
{{हिन्दुत्वम्}}
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । [[श्रीकृष्ण:]] अत्र उपदेशकः श्रोता [[अर्जुनः]] । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति।सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
 
==वैदिकवाङ्मये श्रीमदभगवद्गीतायाः स्थानम्==
श्रीमदभगवद्गीताख्यं शास्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च्सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
:''गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।''
:''या स्वयं पद्मनाभस्य मुखपदमाद्विनिः सृता ॥''
 
:''सर्वोपनिषदो गावो दोग्धा गोपालनन्दन:गोपालनन्दनः ।''
:''पार्थो वत्स:वत्सः सुधीर्भोक्ता गीतामृतदुहे नम:नमः ॥''
वासुदेव-पार्थयोः संवाद रुपायाःसंवादरूपायाः गीताया अवसाने अर्जुन उवाच । “नष्टो नष्टो ,मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहःगतसन्देहः करिष्ये वचनं तव” । अनेन मोहनाशमोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन सरशास्त्रार्थज्ञान-फलमेतावदेवेतिप्राप्तं सर्वशास्त्रार्थज्ञानफलमेतदिति निश्चितं दर्शितं भवति । यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति । तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयान्थिस्तत्रहृदयद्रन्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः । एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्-
 
:''इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।''
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्