"बाङ्गलाभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वङ्गभाषा''' एका आर्यभाषा अस्‍ति । बाङ्ग्लादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्यः । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमीया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भास्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बाङ्ग्लादेशं भारत्ञ्च विहाय विश्वस्य अन्येषु भगेषु अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।
 
भारत की अन्य प्रादेशिक भाषाओं की तरह बँगला भाषा का भी उत्पत्तिकाल सन् १,००० ई. के आस पास माना जा सकता है। अपभ्रंश से या मगध की भाषा से पृथक् रूप ग्रहण करने के बाद से ही उसमें गीतों और पदों की रचना होने लगी थी। जैसे-जैसे वह जनता के भावों और विचारों को अभिव्यक्त करने का साधन बनती गई, उसमें विविध रचनाओं, काव्यग्रंथों तथा दर्शन, धर्म आदि विषय कृतियों का समावेश होता गया, यहाँ तक कि आज भारतीय भाषाओं में उसे यथेष्ट ऊँचा स्थान प्राप्त हो गया है।
==उद्भवः==
भारतस्य अन्याः भाषाः इव वङ्गभाषायाः अपि उत्पत्तिकालः सामान्यतः १० शतकम् । मगधभाषातः पृथग्रूपस्य प्राप्तेः अनन्तरम् एव अनया भाषया गीतादीनां रचनस्य आरम्भः जातः । इयं भाषा जनानां भावानां विचाराणाम् अभिव्यक्तेः साधनं जातम् । कालक्रमेण काव्यग्रन्थानां धर्मदर्शनादीनां विषये कृतयः रचिताः जाताः । अद्यत्वे भारतीयभाषासु इयं भाषा उन्नतस्थाने विद्यते ।
 
भारते अधिकैः जनैः भाषमाणासु भाषासु द्वितीयस्थाने वर्तते वङ्गभाषा । भारतस्य राष्ट्रगीतं राष्ट्रगानञ्च वङ्गभाषया एव रचितमस्ति । राष्ट्रगीतं 'वन्दे मातरम्' बङ्किमचन्द्रचटर्जिवर्येण राष्ट्रगानं 'जनगणमन' रबीन्द्रनाथठाकूरेण रचितम् ।
==इतिहासः==
बुद्धस्य काले उपयुज्यमानाः मागधी-प्राकृत-पालीभाषाः अग्रे जैनप्राकृत-अर्धमागधिरूपेण विकसिताः जाताः । अर्धमागधिभाषातः अपभ्रंशभाषाः उत्पन्नाः । एताः त्रिधा विभक्ताः - बिहारिभाषाः, ओरियाभाषाः, अस्सामी-बेङ्गालीभाषाः चेति ।
:वङ्गभाषायाः इतिहासे त्रयः कालघट्टाः निर्दिष्टाः -
::'''प्राचीनवङ्गभाषा''' (९००/१०००-१४०० )
प्राचीनवङ्गभाषायाः साहित्ये चर्यपदम्, भक्तिगीतानि, अमि-तुमि इत्यादीनां सर्वनामानाम् उगमः च दृश्यते । तदानीन्तनी लिपिः भाषा च अधिकतया कामरूपिभाषातः प्रभाविता आसीत्, यतः एते प्रदेशाः कामरूपसाम्राज्यस्य आधीन्ये आसीत् ।
 
::'''मध्यकालीनवङ्गभाषा''' (१४००-१८००)
अस्य कालस्य प्रमुखा कृतिः चण्डिदासस्य 'श्रीकृष्णकीर्तन' । संयुक्तक्रियापदानां प्रसारः, पर्शियन्प्रभावः च तदा दृश्यते ।
::'''नवीनवङ्गभाषा''' (१८०० तः) - अन्यभाषातः क्रियापदानां सर्वनाम्नां च ह्रस्वीकरणम् (उदा - तहार् - तार् (तस्य/तस्याः), कोरियाचिलो - कोरेचिलो (सः/सा कृतवान्/कृतवती)
[[वर्गः:भाषाः]]
 
"https://sa.wikipedia.org/wiki/बाङ्गलाभाषा" इत्यस्माद् प्रतिप्राप्तम्