पङ्क्तिः २०:
[[File:Valmiki Hermitage.jpg|thumb|वाल्मीकिमुनेः आश्रमे सीता]]
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण [[सीता]] परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।
 
 
{{रामायणम्}}
 
[[वर्गः:रामायणस्य पात्राणि|वाल्मीकिः]]
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्