'''ऋणम्''' - अर्यते-ऋ (गतौ) 'क्तः' (३-२-१०२) । नत्वम् (८-२-... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ९:
प्रत्येकस्य मनुष्यस्य ऋणत्रयं भवति -
:[[देवऋणम्]]
:[[ऋषिऋणम्ऋषि-ऋणम्]]
:[[पितृ-ऋणम्]] च । इदम् अलौकिकम् ऋणम् इति उच्यते ।
:देवानां च पितॄणां च ऋषीणां च तथा नरः ।
"https://sa.wikipedia.org/wiki/ऋणम्" इत्यस्माद् प्रतिप्राप्तम्