"जैनदर्शनम्" इत्यस्य संस्करणे भेदः

Changed the symbol to the standard symbol of Jainism
पङ्क्तिः २:
<br>
<br>
[[चित्रं:JainismSymbolJain Prateek Chihna.PNGsvg|right|thumb| जैनचिह्नम् - स्वस्तिकम्]]
[[Image:mahavir.jpg|thumb|right|भगवान् [[महावीरः]]]]
चार्वाकविचारधाराया अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति । चार्वाकमतस्य स्थूलतत्त्वाचिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति दृष्टिकोणस्य प्रावाहिकता जैनदर्शने दृश्यते । यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शने आत्मा शरीरतिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम् । तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम् ।
"https://sa.wikipedia.org/wiki/जैनदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्