"नामक्कलमण्डलम्" इत्यस्य संस्करणे भेदः

↓ Samvith2011 इत्यनेन नामक्कलमण्डलम् इति पृष्ठम् नामक्कल् मण्डलम् इत्येतत् प्रति चालितं, अनुप्रे�...
 
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
#पुनर्निदेशन [[नामक्कल् मण्डलम्]]
|type = District
|native_name = Namakkal District
|other_name = நாமக்கல் மாவட்டம்
|nickname =
|iucn_category = <!-- for protected areas only -->
|state_name = Tamil Nadu
|metro = <!-- for neighbourhoods/suburbs only -->
|skyline = KolliHills Valley.JPG
|skyline_caption = Kolli hills
|latd = 11 | latm = 13 | lats = 8.4
|longd = 78 | longm = 10 | longs = 1.2
|base_map = TN Districts Namakkal.gif
|locator_position = left
|base_map_label = no
|inset_map_marker = yes
|map_caption =
|area_total =
|area_magnitude =
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline =
|climate =
|precip =
|temp_annual =
|temp_winter =
|temp_summer =
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|nearest_city = Salem,Trichy,Erode
|region =
|division =
|district =
|districts =
|taluk_names = [[Namakkal]], [[Paramathi Velur]], [[Rasipuram]], [[Thiruchengode]].
|population_total =
|population_rank =
|population_as_of = 2011
|population_total_cite =<ref>{{cite web
|title=
|date=
|author=
|url=
|publisher=
|pages=
|format=Excel}}</ref>
|population_density =
|population_density_cite =
|population_Urban =
|population_metro_rank =
|population_metro_as_of =
|population_metro_cite =
|sex_ratio =
|literacy =
|literacy_male =
|literacy_female =
|official_languages = [[Tamil language|Tamil]]
|leader_title_1 = Collector
|leader_name_1 = J Kumaragurubaran, [[Indian Administrative Service|IAS]]
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date =
|legislature_type =
|legislature_strength =
|parliament_const =
|assembly_const =
|planning_agency =
|civic_agency =
|corp_zone =
|corp_ward =
|jurisdiction_title_1 = Municipal Corporations
|jurisdiction_name_1 = Namakkal
|jurisdiction_title_2 = Municipalities
|jurisdiction_name_2 =
|jurisdiction_title_3 = Town Panchayats
|jurisdiction_name_3 =
|blank_title_1 = Central location:
|blank_value_1 = {{coord|11|13|N|78|10|E}}
|blank_title_2 =
|blank_value_2 =
|abbreviation = <!-- ISO 3166-2 -->
|area_telephone = 04286
|postal_code = 637xxx
|unlocode =
|vehicle_code_range = TN-28<ref>[http://www.tn.gov.in/sta/a2.pdf www.tn.gov.in]</ref>
|website = http://namakkal.nic.in/
|website_caption = Official website of Dharmapuri District
|portal =
|footnotes =
|seal =
|seal_size =
|seal_caption =
|coord_title = <!-- yes/no -->
|autocat = <!-- yes/no -->
}}
नामक्कल् मण्डलम् (तमिऴ्: நாமக்கல் மாவட்டம் आङ्ग्लम्: Namakkal District)
नामक्कलमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं १९९६तमवर्षस्य जुलैमासस्य २५तमे दिने सेलंमण्डलात् पृथक्कृतम् । १९९७तमवर्षस्य जनवरीमासस्य प्रथमदिनात् स्वतन्त्रतया कार्यारम्भं कृतवत् । अस्य मण्डलस्य केन्द्रस्थानं नामक्कलपत्तनम् ।
 
==इतिहासः==
चेर-चोळ-पाण्ड्यानां मध्ये प्रवृत्तस्य कलहस्य अनन्तरम् अस्मिन् मण्डले होय्सळाः बलं प्राप्य चतुर्दशशतकपर्यन्तं शासनं कृतवन्तः । ततः १५६५ पर्यन्तं विजयनगरसाम्राज्यस्य प्रशासनम् आसीत् । १६२३तमे वर्षे मधुरैनायकाः स्वीयं प्रशासनम् आरब्धवन्तः । तिरुमलनायकस्य द्वौ पोलिगरौ, रामचन्द्रनायकः गट्टि मुदलियारः च, सेलंप्रदेशं शासितवन्तौ । नामक्कलदुर्गः रामचन्द्रनायकेन निर्मितः । १६३५तमवर्षस्य अनन्तरं अस्मिन् प्रदेशे क्रमशः बिजापुरस्य गोल्कोण्डायाः च मुस्लिमसुल्तानानाम्, मैसूरुराजानाम्, मराठानाम्, हैदरालेः च प्रशासनम् आसीत् । ततः टिप्पूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिशैः आक्रान्तः अभवत् ।
 
==भौगोलिकम्==
नामक्कलमण्डलस्य उत्तरे सेलंमण्डलम्, पूर्वस्मिन् सेलंमण्डलस्य अत्तूरु उपमण्डलं तथा पेरम्बलूरु-तिरुच्चिराप्पळ्ळिमण्डले, दक्षिणे करूरुमण्डलम्, पश्चिमे ईरोडुमण्डलं च अस्ति ।
नामक्कलः तमिऴ्नाडोः वायव्यकृषिवायुगुणप्रदेशस्य भागः । कावेरी-वेल्लारुनद्योः मध्यभागे इदं मण्डलम् अस्ति ।
 
==जनसंख्या==
२०११ जनगणनानुगुणं नामक्कलस्य जनसंख्या १,७२१,१७९ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २८२तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५०६ (१३१० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः १५.२५% आसीत् । नामक्कले पुं-स्त्री अनुपातः १०००:९८६, तथा साक्षरताप्रमाणं ७४.९२ अस्ति ।
 
==उपमण्डलानि==
नामक्कलमण्डले चत्वारि उपमण्डलानि सन्ति ।
* नामक्कलः
* परमदिवेलूरुः
* राशिपुरम्
* तिरुच्चेङ्गोडे
 
==कृषिः वाणिज्यं च==
कृषिः नामक्कलमण्डलस्य प्रमुखम् अङ्गम् । कृषिकार्यं प्रावृषम्, कूपान्, तडागान् च आधारीकृत्य प्रवर्तते । कृषिभूमेः ९०% भागः आहारसस्यानां कृष्यर्थम् उपयुज्यते । तण्डुलः, जोळः, रागी, हरितः, माषः, मुद्गः, कलायः, एरण्डः, तिलः, इक्षुखण्डः, कार्पासः इत्यादीनि अत्रत्यानि प्रमुखानि कृष्युत्पन्नानि ।
नामक्कले १९५६तः ट्रक्यान-लारीयानानां कायनिर्माणोद्यमः प्रचलति । तिरुच्चेङ्गोडे बृहद्वाहनानां कार्यनिर्माणकार्यागारैः भारते एव सुप्रसिद्धः । नामक्कले निर्मिताः ट्रक्-कायाः विदेशेभ्यः अपि विक्रीयन्ते । नामक्कले प्रायः ३०० तथा तिरुच्चेङ्गोडेप्रदेशे १०० कार्यागाराः कायनिर्माणरताः सन्ति । अनेन २५००० जनानाम् उद्योगः लभ्यते ।
नामक्कले कुक्कुटपालनोद्यमः अपि बृहदाकारः अस्ति । तमिऴ्नाडुनः ६५% कुक्कुटाण्डाः नामक्कले एव उत्पाद्यन्ते ।
 
==वीक्षणीयस्थलानि==
नामक्कलशिलादुर्गः – अयं दुर्गः रामचन्द्रनायकेन षोडशशतके निर्मितः । ६५ मीटर् उन्नतस्य नामगिरेः उपरि अयं दुर्गः अस्ति । अस्य विस्तारः १.५ एकर् अस्ति । नामगिरेः उभयोः पार्श्वयोः देवालयौ स्तः – नरसिंहस्वामिदेवालयः, रङ्गनाथस्वामिदेवालयः च । अत्र विद्यमाने हनूमद्देवालये १८ पादोन्नता हनूमतः एकशिलामूर्तिः अस्ति ।
तिरुच्चेङ्गोडे – इदं पत्तनं नामक्कलपत्तनात् ३५ किलोमीटर् दूरे अस्ति । कोङ्गुनाडोः सप्तसु शिवस्थलेषु इदम् अन्यतमम् । अत्र गिरेः उपरि अर्धनारीश्वरस्य देवालयः अस्ति । अयं देवालयः अस्य प्रान्तस्य प्राचीनतममन्दिरेषु अन्यतमः ।
 
कोळ्ळिमलै पर्वताः – नामक्कलपत्तनात् ४५ किलोमीटर् दूरे पूर्वघट्टप्रदेशे इमे पर्वताः सन्ति । एषाम् औन्नत्यं प्रायः १२०० मीटर् । अत्र बहूनि औषधीयसस्यानि वनस्पतयः च रोहन्ति । अरपालेश्वरदेवालयः, फलशाककृषिक्षेत्रम्, औषधीयसस्यकृषिक्षेत्रम्, अगयगङ्गाजलपातः, नौकागृहम्, पेरियस्वामिदेवालयः, वीक्षणाट्टः, दूरदर्शकगृहं च अत्रत्यानि वीक्षणीयस्थलानि । अत्र प्रतिवर्षम् आगस्ट् मासे वल्विल् ओरि पर्व आचर्यते ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.namakkal.tn.nic.in/ Namakkal District]
* [http://namakkal.nic.in/ Namakkal District website]
* [http://www.twadboard.gov.in/namakkal.html Namakkal District Water Supply Status (Tamilnadu Water Supply and Drainage Board)]
 
{{Geographic location
|Centre = Namakkal district
|North = [[Salem district]]
|Northeast =
|East = [[Tiruchirappalli district]]
|Southeast =
|South = [[Karur district]]
|Southwest =
|West = [[Erode district]]
|Northwest =
}}
 
 
 
[[de:Namakkal (Distrikt)]]
[[es:Distrito de Namakkal]]
[[fr:District de Namakkal]]
[[hi:नमक्कल जिला]]
[[it:Distretto di Namakkal]]
[[ml:നാമക്കൽ ജില്ല]]
[[mr:नामक्कल जिल्हा]]
[[nl:Namakkal (district)]]
[[ja:ナーマッカル県]]
[[no:Namakkal (distrikt)]]
[[pnb:ضلع ناماکل]]
[[pl:Namakkal (dystrykt)]]
[[ru:Намаккал (округ)]]
[[sa:नामक्कल् मण्डलम्]]
[[ta:நாமக்கல் மாவட்டம்]]
<references/>
"https://sa.wikipedia.org/wiki/नामक्कलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्