"अष्टावक्रः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उद्दालकऋषेः पुत्रस्य नाम श्वेतकेतुः । उद्दालकस्य शिष्यः कहोडः । उद्दालकः स्वशिष्याय कहोडाय समग्रं वेदज्ञानं प्रायच्छत् । ततः स्वस्य रूपवतीं गुणवतीं च कन्यां सुजातां तस्मै अददात् । केषाञ्चन दिनानाम् अनन्तरं सा गर्भवती जाता । कदाचित् कहोडः वेदपाठं यदा कुर्वन् आसीत् तदा गर्भस्थः बालकः अवदत् - ''पितः ! भवान् दुष्टं वेदपाठं कुर्वन् अस्ति'' इति । इदं श्रुत्वा क्रुद्धः कहोडः अवदत् - ''गर्भे तिष्ठन् एव भवान् मम अवमाननं कुर्वन् अस्ति । अतः अष्टसु स्थानेषु भवदीयं शरीरं वक्रताम् आप्नोतु'' इति ।
 
अकस्मात् एकस्मिन् दिने कहोडः राज्ञः जनकस्य आस्थानम् अगच्छत् । तत्र 'बन्दी'इत्यनेन सह संवृत्तायां शास्त्रार्थगोष्ठ्यां सः पराजितः जातः । तेन कारणेन सः जले निमज्जितः । अस्याः घटनायाः अनन्तरम् अष्टावक्रस्य जन्म जातम् । पितामहमेव सः पिता इति अमन्यत । मातुलं श्वेतकेतुं सः भ्राता इति अमन्यत । कदाचित् अष्टावक्रः उद्दालकस्य अङ्के उपविष्टः आसीत् । तदा तत्र आगतः श्वेतकेतुः तम् अवदत् - ''मम पितुः अङ्कात् अपसर । अयं न भवतः पिता'' इति । इदं श्रुतवतः अष्टावक्रस्य दुःखं जातम् । सः मातुः समीपं गत्वा मम पिता कः इति अपृच्छत् । माता सर्वं वृत्तान्तम् अवदत् ।
हठात् एक दिन कहोड़ राजा जनक के दरबार में जा पहुँचे। वहाँ बंदी से शास्त्रार्थ में उनकी हार हो गई। हार हो जाने के फलस्वरूप उन्हें जल में डुबा दिया गया। इस घटना के बाद अष्टावक्र का जन्म हुआ। पिता के न होने के कारण वह अपने नाना उद्दालक को अपना पिता और अपने मामा श्‍वेतकेतु को अपना भाई समझता था। एक दिन जब वह उद्दालक की गोद में बैठा था तो श्‍वेतकेतु ने उसे अपने पिता की गोद से खींचते हुये कहा कि हट जा तू यहाँ से, यह तेरे पिता का गोद नहीं है। अष्टावक्र को यह बात अच्छी नहीं लगी और उन्होंने तत्काल अपनी माता के पास आकर अपने पिता के विषय में पूछताछ की। माता ने अष्टावक्र को सारी बातें सच-सच बता दीं।
 
मातुः वचनानि श्रुतवान् अष्टावक्रः मातुलेन श्वेतकेतुना सह बन्दिना सह शास्त्रार्थचर्चायै राज्ञः जनकस्य यज्ञशालाम् अगच्छ्त् । तत्रत्याः रक्षकाः तम् अवरुन्धानः अवदन् - ''अत्र बालानां प्रवेशाय अनुमतिः नास्ति । अष्टावक्रः अवदत् - ''हे द्वारपाल ! वयसः कारणतः कोपि ज्येष्ठः न भविष्यति । यः वेदज्ञानी, बुद्ध्या वरिष्ठः वर्तते सः भवति ज्येष्ठः'' इति । ततः सः जनकस्या आस्थानं प्रविश्य बन्दिनं शास्त्रार्थगोष्ठ्यै आमन्त्रितवान् ।
 
राजा जनक ने अष्टावक्र की परीक्षा लेने के लिये पूछा कि वह पुरुष कौन है जो तीस अवयव, बारह अंश, चौबीस पर्व और तीन सौ साठ अक्षरों वाली वस्तु का ज्ञानी है? राजा जनक के प्रश्‍न को सुनते ही अष्टावक्र बोले कि राजन्! चौबीस पक्षों वाला, छः ऋतुओं वाला, बारह महीनों वाला तथा तीन सौ साठ दिनों वाला संवत्सर आपकी रक्षा करे। अष्टावक्र का सही उत्तर सुनकर राजा जनक ने फिर प्रश्‍न किया कि वह कौन है जो सुप्तावस्था में भी अपनी आँख बन्द नहीं रखता? जन्म लेने के उपरान्त भी चलने में कौन असमर्थ रहता है? कौन हृदय विहीन है? और शीघ्रता से बढ़ने वाला कौन है? अष्टावक्र ने उत्तर दिया कि हे जनक! सुप्तावस्था में मछली अपनी आँखें बन्द नहीं रखती। जन्म लेने के उपरान्त भी अंडा चल नहीं सकता। पत्थर हृदयहीन होता है और वेग से बढ़ने वाली नदी होती है।
 
 
"https://sa.wikipedia.org/wiki/अष्टावक्रः" इत्यस्माद् प्रतिप्राप्तम्