"नोबेल् प्रशस्तिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
* ३. [[हरगोविन्द खुराना]] - वैद्यशास्त्रे (क्रि.श. १९६८)
* ४. [[मदर् तेरेसा]] - शान्तिप्रशस्तिः (क्रि.श. १९७९)
* ५. [[सुब्रह्मण्यसुब्रह्मण्यन् चन्द्रशेखरः]] - भौतविज्ञाने(क्रि.श. १९८२)
* ६. [[अमर्त्यसेनः]] - अर्थशाश्त्रे (क्रि.श.१९९८)
* ७. [[डा.राजेन्द्रकुमारः पचौरि]]- परिसरसंरक्षणार्थं शान्तिप्रशस्तिः(क्रि.श.२००७)
"https://sa.wikipedia.org/wiki/नोबेल्_प्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्