"हिमालयः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding as:হিমালয়
No edit summary
पङ्क्तिः १:
{{Infobox mountain range
[[image:Everest_North_Face_toward_Base_Camp_Tibet_Luca_Galuzzi_2006_edit_1.jpg|thumb]][[भारतम्|भारतस्य]] उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? कुत्र कुत्र जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः ।
|name=हिमालयः
|photo=Everest North Face toward Base Camp Tibet Luca Galuzzi 2006 edit 1.jpg
|photo_caption=The north face of [[Mount Everest]] as seen from the path to the base camp in [[Tibet Autonomous Region]], [[People's Republic of China]].
|country = [[Afghanistan]]
|country1 = [[Bhutan]]
|country2 = [[Burma]]
|country3 = [[People's Republic of China|China]]
|country4 = [[India]]
|country5 = [[Nepal]]
|country6 = [[Pakistan]]
|region_type=
|region=
|border=
|highest=Mount Everest
|elevation_m=8848
|highest_location=[[Nepal]] and [[China]]
|lat_d=27|lat_m=59|lat_s=17|lat_NS=N
|long_d=86|long_m=55|long_s=31|long_EW=E
|coordinates_no_title=1
|geology= | period= | orogeny=
|map= Himalayas Map.png
|map_caption=The general location of the Himalayas mountain range.
[[image:Everest_North_Face_toward_Base_Camp_Tibet_Luca_Galuzzi_2006_edit_1.jpg|thumb]]}}[[भारतम्|भारतस्य]] उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? कुत्र कुत्र जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः ।
 
==जीवपरिसरविज्ञानम्==
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्