"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding bg:Аджанта
No edit summary
पङ्क्तिः १:
{{Infobox World Heritage Site
[[Image:Ajanta (63).jpg|250px|thumb|right|[[अजन्तगुहाः]]]]
| WHS = Ajanta Caves
| Image = [[Image:Ajanta (63).jpg|250px|The Ajanta Caves]]
| State Party = India
| Type = Cultural 1
| Coordinates = {{coord|20.552377|75.700436|region:IN_type:landmark_source:dewiki|format=dms|display=title,inline}}
| Criteria = i, ii, iii, vi
| ID = 242
| Region = [[List of World Heritage Sites in Asia|Asia-Pacific]]
| Year = 1983
| Session = 7th
| Link = http://whc.unesco.org/en/list/242
| locmapin = India
| latitude = 20.552377
| longitude = 75.700436
}}
==इतिहासः==
जगत्प्रसिद्धाः अजन्तागुहाः [[महाराष्ट्रम्|महाराष्ट्रस्य]] [[औरङ्गाबाद्]]नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः [[गौतमबुद्धः|बुद्ध]]स्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म ।
"https://sa.wikipedia.org/wiki/अजन्तागुहाः" इत्यस्माद् प्रतिप्राप्तम्