"नामक्कलमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding vi:Namakkal (huyện)
पङ्क्तिः ११५:
 
==इतिहासः==
चेर-चोळ-पाण्ड्यानां मध्ये प्रवृत्तस्य कलहस्य अनन्तरम् अस्मिन् मण्डले होय्सळाः[[होय्सळवंशः|होय्सळवंशीयाः]] बलं प्राप्य चतुर्दशशतकपर्यन्तं शासनं कृतवन्तः । ततः १५६५ पर्यन्तं विजयनगरसाम्राज्यस्य प्रशासनम् आसीत् । १६२३तमे वर्षे मधुरैनायकाः स्वीयं प्रशासनम् आरब्धवन्तः । तिरुमलनायकस्य द्वौ पोलिगरौ, रामचन्द्रनायकः गट्टि मुदलियारः च, सेलंप्रदेशं शासितवन्तौ । नामक्कलदुर्गः रामचन्द्रनायकेन निर्मितः । १६३५तमवर्षस्य अनन्तरं अस्मिन् प्रदेशे क्रमशः बिजापुरस्य गोल्कोण्डायाः च मुस्लिमसुल्तानानाम्, मैसूरुराजानाम्, मराठानाम्, हैदरालेः च प्रशासनम् आसीत् । ततः टिप्पूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिशैः आक्रान्तः अभवत् ।
 
==भौगोलिकम्==
"https://sa.wikipedia.org/wiki/नामक्कलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्