"नोबेल् प्रशस्तिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding diq:Xelatê Nobeli; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:NMoS Fleming's medals 02.jpg|thumb|नोबेल् प्रशस्तेः पदकम्]]
'''नोबेल् प्रशस्तिः''' अल्फ्रेड् नोबेल् इत्यस्य मृत्युपत्रानुगुणं व्यक्तेः अथवा संस्थानाम् अत्युच्चजनोपकारककार्यार्थं दीयमानः पुरस्कारः । अधो दर्शितेषु विभागेषु साधकेभ्यः समर्पयन्ति । इयं प्रशस्तिः जगतः सर्वोच्चः पुरस्कारः । क्रि.श. २०११तमवर्षपर्यन्तं ८२६साध्यकेभ्यः २०संस्थाभ्यः च इयं प्रशास्तिः प्रदत्ता अस्ति ।
== प्रशस्तेः इतिहासः ==
अल्फ्रेड् नोबेल् वर्यः डैनमैट् इति विस्फोटकरासायनिकस्य संशोधकः । एषः विस्फोटकः विमानयाने विशेषतः उपयोगाय भवति अतः एषः अपारां सम्पत्तिं सङ्गृहीतवान् । किन्तु स्वकारणेन सम्भूतैः मृत्युघातैः विचलितः क्रि.श. १८९५तमे वर्षे स्वस्य सम्पत्तेः ९४%अंशम् अस्याः प्रशस्तेः संस्थापनार्थं विनियोक्तव्यम् इति मृत्युपत्रे अभिलिखितवान् । तदनुगुणं क्रि.श.१९०१तमे वर्षे प्रथमनोबेल्प्रशस्तिः समर्पिता ।
 
== विविधप्रशस्तिपुरस्काराः ==
:* भौतशास्त्रे नोबेल्प्रशस्तिः - रायल् स्वीडीष् विज्ञानाकदमी योग्यतां निश्चिनोति ।
:* रसायनशास्त्रे नोबेल्प्रशस्तिः - अर्हतां रायल् स्वीडीष् विज्ञानाकदमी निश्चिनोति ।
:* वैद्यशास्त्रे नोबेल्प्रशस्तिः - अर्हतां क्यारोलिन्स्कासंस्था निश्चिनोति ।
:* साहित्ये नोबेल्प्रशस्तिः - रायल् स्वीडीष् विज्ञानाकदमी योग्यतां निश्चिनोति ।
:* नोबेल् शान्तिप्रशस्तिः - नार्वेदेशस्य केन्द्रसंसदा नियुक्ता समितिः योग्यतां निश्चिनोति ।
:* अल्फ्रेड् नोबेल् इत्यस्य संस्मरणे ब्याङ्क् आफ् स्वीडन् संस्थायाः प्रशस्तिः - रायल् स्वीडीष् विज्ञानाकदमी योग्यतां निश्चिनोति ।
 
== नोबेल् प्रशस्तिभूषिताः भारतीयाः ==
क्रि.श. २००९पर्यन्तं ८भारतीयाः अनया प्रशस्त्या भूषिताः ।
* १. [[रवीन्द्रनाथ ठाकुरः]] - साहित्ये (क्रि.श.१९१३)
पङ्क्तिः ५१:
[[da:Nobelprisen]]
[[de:Nobelpreis]]
[[diq:Xelatê Nobeli]]
[[el:Βραβείο Νόμπελ]]
[[en:Nobel Prize]]
"https://sa.wikipedia.org/wiki/नोबेल्_प्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्