"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
सोनियागान्धि वर्यायायः राजकीयक्षेत्रप्रवेशानन्तरम् बहुषु कठिनावसरेषु सहायम् कृतवान्। यथा तस्या: श्वशुरो: कृते मार्गदर्शनम् कृतवान् तथैव एतस्यैअपि कृतवान्। यदा प्रधानमन्त्रि मन्मोहन्सिम्हस्य हृदये शस्त्रक्रिया अभवत् तदा प्रमुख पात्रताम् स्वीकृत्य पूर्व-लोकसभा निर्वाचने कार्यम् कृतवान् २००८-०९ तमे वर्षे। प्रणब: २०११ तमे वर्षे तस्य वर्षस्य श्रेष्ठः निर्वाहक: इति पुरस्कारम् अपि प्राप्तवान्। प्रधानमन्त्रि मन्मोहन्सिम्ह: तस्य कार्य विषये बहु श्लाघितवान् अस्ति।
==उत्कोचस्वीकरणारोपणम्==
जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त:। अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति। अधुना राश्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द् केज्रिवाल् वर्य: इतोपि प्रमाणानि न प्रकाशितवान्।
 
==सर्वकारकार्यालया:==
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्