"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==== कश्चित् लेखः '''सर्वाङ्गपूर्णत्वं''' भजते, यदि सः लेखः- ====
 
'''मध्यावकाशान् पूरयति'''- नाम तस्मिन् विषये विद्यमानाः अन्ये लेखाः वर्णनार्थम् एकांशं कञ्चित् गृह्णन्ति चेत्, अयं लेखः सर्वान् अंशान् गृह्णाति।<br><br>
'''उत्तमं शीर्षकं धारयति'''- येनायं अन्यैः लेखैः सह सम्बद्धीकर्त्तुं शक्यते, अपि च नामपद्धतिम् अनुसरेत्।<br><br>
'''स्वविषयस्य स्पष्टवर्णनेन सह समारभते'''- अग्र्ये परिच्छेदेऽस्य लेखस्य, विषयश्च तस्य अर्थवत्ता च स्पष्टतया, शुद्धतया च भवेत्, परन्तु नाधिकेन विस्तरेणापि।<br><br>
अवगम्यः स्यात्- लेखोऽयं विशेषज्ञेभ्यः अविशेषज्ञेभ्यश्च स्पष्टत्वेन व्यञ्जितं स्यात्। तदर्थं यथेष्टः विस्तारः स्यात्- विषयमधिकृत्य गहनम् अन्वेषणं स्यात् व्याख्या च भवितव्या।<br><br>
'''प्रायेण स्वयम्पूर्णः स्यात्'''- तस्मिन् पारिभाषिकानां शब्दानाम् अर्थाः अन्या च आवश्यकी सूचना स्यात्, तस्य च अवगमनार्थं अन्यः लेखः प्रायेण न अपेक्ष्येत।<br><br>
'''शाखावत् बहिर्विस्तारः स्यात्'''-<br><br>
'''शाखाभिः सम्प्राप्यः स्यात्'''-<br><br>
'''विषयस्य सर्वान् आयामान् अनुमन्यते अन्विष्यते च'''-<br><br>
'''सर्वथा तटस्थतया निष्पक्षतया च वर्तेत'''-<br><br>
'''समीचीनतया दीर्घः स्यात्'''-<br><br>
'''विशेषज्ञानां ज्ञानं प्रकाशयेत्'''-<br><br>
'''परिशुद्धः स्फुटश्च स्यात्'''-<br><br>
'''(निर्मीयमानं पृष्ठम्...)'''