"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२:
* '''विश्वासार्हेषु''' स्रोतःसु सम्पादकीय अखण्डता वर्तते। तच्च स्रोतः प्रेक्षितुं शक्यते।
* '''स्रोतांसि''': स्रोतांसि स्वतन्त्राणि भवेयुः। स्रोतसां प्रकृतिं/गुणवत्तां तथा च उल्लेखस्य गहनताम् अवलम्ब्य एतदपि निश्चीयते यत् स्रोतसां कियती सङ्ख्यां समीचीना। प्रायेण एकाधिकानि स्रोतांसि अपेक्ष्यन्ते। एकस्मादेव लेखकाद् अथवा एकस्यैव संगठनस्य विभिन्नप्रकाशनेभ्यः प्राप्ताः उल्लेखाः अत्र आहत्य एकं स्रोतः इत्येव मन्यते।
* '''स्वतन्त्राणि''' नाम तानि स्रोतांसि ये विषयसम्बन्धिजनेभ्यः नोत्पादितानि। न हि आत्मप्रचारः, विज्ञापनानि वा स्वतन्त्रस्रोतांसि उच्यन्ते।<br>
(निर्मीयमानं पृष्ठम्...)
"https://sa.wikipedia.org/wiki/विकिपीडिया:उल्लेख्यता" इत्यस्माद् प्रतिप्राप्तम्