"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

विकिनीतीन् समाश्रित्य, ता एव विस्तार्य क्वचित्। लेखोऽयं लिख्यते सर्वः यथाविवेकम् अनुस्रियेत।
No edit summary
पङ्क्तिः १५:
'''सम्यक् अभिलेखोपेतः स्यात्'''; सर्वेऽत्र तथ्यानि मतानि च प्रतिष्ठितेभ्यः स्रोतोभ्यः उद्धृतानि स्युः, स्रोतांसि च सम्प्राप्यानि स्युः अद्यावधि स्थित्यनुसारीणि च स्युः।
तेषु विकिलेखेषु मौलिकं लेखनं भवितुमर्हति परन्तु न मौलिकम् अनुसन्धानं स्यात्; प्रायेण विकिपीडियालेखः विकिपीडियाप्रयोक्तॄणां लिखितकार्यम् अस्ति, परन्तु तत्र नेतरस्य प्रतिलिप्यधिकारो हन्तव्यः कदापि। न च तत्र अन्यस्य कार्यस्य प्रतिकृतिः कर्त्तव्या। परन्तु लेखस्य सूचनासारस्तु सावधानतया विश्वासार्हः कर्त्तव्यः। अपि च उद्धरणानि भवन्ति चेत्, तानि सर्वाणि उद्धरणचिह्नोपेतानि स्युः, स्रोतःसूचनायुतानि च स्युः।
स्पष्टः स्यात्; द्व्यर्थितां निवार्य तिष्ठेत्, न तत्र दुरवगमनं स्यात्। तर्कसम्मता तस्य संरचना भवितव्या, सरला स्पष्टा च तस्य गद्यभाषा स्यात्; अनुपयोगिपदानि तत्र न स्युः।
मनोरमोऽपि स्यात्- तस्य भाषा वर्णनात्मिका स्यात्, स्वरश्च तस्य रुचिकरः विश्वकोशार्हश्च स्यात्।
 
'''(निर्मीयमानं पृष्ठम्...)'''